Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 144
________________ 10 ....... जैनपुस्तकप्रशस्तिसङ्ग्रह । ६६६.. बप्पभट्टीयचतुर्विशतिस्तुतिवृत्ति ® सं० १२११ - [सुरत, हुकुममुनि शानभंडार] (१) इति चतुर्विंशतिकावृत्तिः समाप्ता ॥ छ ॥ जैनसिद्धान्ततत्त्वशतपत्रमकरंदाखादमधुपेन देवानन्दितगच्छखच्छहृदयमुनिमुखमंडनेन श्वेतांबरव्रतिवातताराश्वेतरुचिना वाचनाचार्य पंडितगुणाकरेण इयं संसारार्णवनिमजमानजनपारनयनमंगिनी साहित्यविचारवैदग्ध्य हृदयोल्लासपंकजप्रबोधचन्द्रिका चतुर्विंशतिजिनानां स्तुतिवृत्तिर्लिंखापितेति ॥ छ ॥ 5 श्रीवैद्यनाथामकृतांतकस्य लानेन कमीरजकईमेन । खर्गायते दर्भवती सदा या तस्यां लिलेख स्थितराणकेन ॥ विक्रम संवत् १२११ पोष सुदि १४ सोमे ॥ शुभं भवतु ॥ मंगलमस्तु ॥ लेखक पाठकयोश्च ॥ छ । (२) शोभनस्तुतिवृत्तिप्रान्ते इति चतुर्विंशतिकावृत्तिः समाप्ता ॥ छ ॥ श्वेतांबरमहागच्छ महावीरप्रणीत देवानंदितगच्छोद्योतकर वाचनाचार्य पंडि० गुणाकरगणिना चतुर्विंशतिजिनानां स्तुति वृत्तिलिखापिता ॥ छ । श्रीवैद्यनाथेन जिनेश्वरैश्च तपोधनैर्दर्भवती....... ..........स्वयं पंडित राणकेन हेमंतकाले लिखिता समया ॥१॥ 15 विक्रम सं० १२११ पौष वदि ८ बुधे ॥ छ ॥ शवमस्तु ॥ मंगलमस्तु । ६६७. पुष्पमाला ®सं० १२१२ ® [जेसलमेर, वृहद् भाण्डागार] संवत् १२१२ पोष वदि............ । ६६८. उपदेशपदटीका [वईमानाचार्यकृत ] ® सं० १२१२७ [जेसलमेर, बृहद् भाण्डागार] संवत १२१२ चैत्र सुदि १३ गुरौ अद्येह श्रीअजयमेरु दुर्गे समस्त राजावली विराजित परम-20 भट्टारक महाराजाधिराज श्रीविग्रहराजदेव विजयराज्ये उपदेशपदटीकाग्लेखीति । ६६९. पृथ्वीचन्द्रचरित्र ® सं० १२१२ - [खंभात, शांतिनाथ मन्दिरभांडागार] संवत् १२१२ वर्षे ज्येष्ठ सुदि १४ गुरावधेह श्रीमदणहिल्लनयर समतो (सामन्तोपनमना-) सेसमधिगत पंच महाशब्दवाद्यमानं चौलुक्यकुलकलिकाविकासं कर्नाटरायमानमर्दनकरं सपादलक्षराष्ट्रवनदहनदावानलं मालव राष्ट्रे निजाह्वया.""संस्थापनकरं मूलराजपाटोद्वहनधुराधौरेयं 25 पार्वतीप्रियवरलब्धप्रसादं इत्यादि समस्तराजावलीमालालंकार विराजमान श्रीकुमरपालदेवविजयराज्ये तत्पादावाप्तप्रसादमहाप्रचंडदंडनायक श्रीवोसरि लाटदेशमंडले मही-दमनयोरन्तराले समस्तव्यापारान् परिपन्थयतीत्येतस्मिन् काले जीणोरग्रामे [ तप] नियम संजमस्वाध्यायध्यानानुरत परमभट्टारक आचार्य श्रीमदजितसिंहमूरिकृते श्रावकसोढूकेन परमश्रद्धायुक्तेन पृथ्वीचन्द्रचरित्रपुस्तकं विशुद्धबुद्धिना लिखापितं । लिखितं च पंडित मदनसिंहेनेति ॥ मंगलं 30 महाश्रीः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218