Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१०२
जैनपुस्तकप्रशस्तिसङ्ग्रह। ६२७. अंतगडदशा छ सं० ११८५ ® [जेसलमेर, बृहद् भाण्डा०]
सं० ११८५ वर्षे ज्येष्ठ शुदि १२ शुक्रदिने श्रीमदणहिलप(पा)टके ले० सोढलेन लिखितं । ६२८. ललितविस्तराख्या चैत्यवन्दनसूत्रवृत्ति । ® सं० ११८५७ [पाटण, संघवीपाडा भां०]
-इति चैत्यवंदनटीका समाप्ता ॥ कृतिः चतुर्दशशतप्रकरणकर्तुविरहांकस्य चित्रकूटाचलनिवासिनः कलिकालांधकारावलुप्यमानागमरत्नप्रकाशनप्रदीपस्य सुगृहीतनामधेयस्य जिनेंद्रगदितसिद्धांतयथार्थवादिनः श्वेताम्बरकुलनभस्तलमृगांकस्य श्रीहरिभद्रसूरेः॥
ग्रंथाग्रं अक्षर संख्यया अनुष्टुभां तु ४८२॥ विक्रम संवत् ११८५ प्रथमाश्विनवदि ७ सोमे पारि० लूणदेवेन वपरोपकाराय लिखितेति ।। ६२९. जिनदत्ताख्यान ® संवत् ११८६ - [पाटण, संघसत्क भां०]
-इति जिनदत्ताख्यानं समाप्तं ॥संवत् ११८६ अद्येह श्रीचित्रकूटे लिखितं माणिभद्रेण यतिना
यतिहेतवे साधवे वरनागाय खस्य च श्रेयःकारणम् । मंगलमस्तु वाचकजनानाम् । ६३०. परिग्रहपरिमाणवतप्रकरण ® सं० ११८६ - [पाटण, संघसत्कभां०]
एक्कारससु सएसुं छासीई समहिएसु वरिसाणं ।
मगसिरपंचमिसोमे लिहियमिणं परिगहपमाणं ॥ ८४ ॥ 15 परिगहपरिमाणं समत्तं । संवत् ११८६ मार्गसिर वदि ५ सोमे लिखितमिति ॥ ६३१. उपासकदशाचूर्णि® सं० ११८६ ७ [जेसलमेर, वृहद् भाण्डा०]
संवत् ११८६ अश्विन सुद ३ सोमे अद्येह श्रीमदणहिलवाड......... । $३२. दशवैकालिकसूत्रवृत्ति [ सुमतिसूरिकृत] ® सं० ११८८ - [पाटण, संघवीपाडा भा०]
लब्ध्वा मनुष्यकं जन्म ज्ञात्वा सर्वविदो मतं । प्रमादमोहसम्मूढा वैफल्यं ये नयंति हि ॥ जन्ममृत्युजराद्या' रोगशोकायुपद्रुते । संसारे सागरे रौद्रे ते भ्रमंति विडंबिताः ॥ ये पुनज्ञान-सम्यक्त्व-चारित्रविहितादराः । भवांबुधिं समुल्लंघ्य ते यांति पदमव्ययं ।
संवत् ११८८ मागसिरवदि ६ शुक्रे दशवैकालिक सूत्रं [लिखितं] । ६३३. जयदेवच्छन्दःशास्त्र ® सं० ११९०७ [जेसलमेर, बृहद् भाण्डा०]
इति जयदेवच्छन्दसि अष्टमोऽध्यायः समाप्तः। 25
संवत् ११९० मार्ग सुदि १४ सोमे दिने श्रीसर्वदेवाचार्यशिष्यस्य देवचंद्रस्यार्थे पं० श्रीधरेण
जयदेवच्छंद(दो) मूलमलेखि । । ६३४. धर्मविधि ® सं० ११९० ७ [जेसलमेर, बृहद् भाण्डा०]
संवत् ११९० पोष वदि ३ शुक्रे । नह-गु(गह ?)-रुदंकजुए काले सिरिविक्कमस्स वट्टते । पोसासियतइयाए लिहियमिणं सुकवारंमि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218