Book Title: Jain Hiteshi 1916 Ank 04 05
Author(s): Nathuram Premi
Publisher: Jain Granthratna Karyalay

View full book text
Previous | Next

Page 20
________________ १९६ उनके पुत्रका नाम समयनाथ था । समयनाथका पुत्र राजमल, राजमलका पुत्र चिन्तामणि, चिन्तामणिका पुत्र अनन्तवीर्य, अनन्त वीर्यका पुत्र पार्श्वनाथ, पार्श्वनाथका पुत्र आदिनाथ, आदिनाथका पुत्र कोदण्डराम, कोदण्डमका पुत्र ब्रह्मदेव और ब्रह्मदेव - का पुत्र देवेन्द्र हुआ । इनमें समयनाथको तार्किक, राजमल्लको कवि, चिन्तामणिको वादि और वाग्मी, अनन्तवीर्यको घटवादवि शारद, पार्श्वनाथको गीत और आगम शास्त्रका जाननेवाला, आदिनाथको आयुर्वेद में निपुण, कोदण्ड रामको धनुर्वेदका वेत्ता, ब्रह्मदेव को बड़ा बुद्धिमान् तथा षट्कर्मकर्मठ और देवेन्द्रको संहिताशास्त्र में निष्णात तथा राजमान्यतादि गुणोंसे युक्त लिखा है । यथाःआसीत्तदन्वये लोक पालाचार्य इति द्विजः । गृहस्थाचार्यां दो विद्वान्निस्तारकोत्तमः || १६ चोलेन पूजितो राज्ञा तेन राज्ञा समं स च । प्रतिदेशाख्यकर्णाट देशं प्रापत्स्वबन्धुभिः ॥ १७ ॥ पुत्रः समयं नाथाख्यः तस्यासीत्तर्ककर्कशः । तत्पुत्रः कविराजादि मल्लतः कविशिखामणिः । १८ जैनहितैषी - वादी वाग्मी च तत्पुत्रश्चिन्तामणिसमाह्वयः । Jain Education International अनन्तवीर्यस्तत्सूनुवादविशारदः ॥ १९ तदात्मजः पार्श्वनाथः संगीतागमशास्त्रवित् । आदिनाथस्तु तत्सूनुयुर्वेदविशारदः ॥ २० ॥ तस्यात्मजो धनुर्वेदPar कोदण्डमः | तनंदनो ब्रह्मदेवो धीमान् षट्कर्मकर्मठः ॥ २१ ॥ देवेन्द्रस्तत्सुतो नाना देवेन्द्रोपमवभैवः ! संहिताशास्त्रनिष्णातः कलासुकुशलः शुचिः ॥ २२ ॥ राजमान्यो वदान्यश्च जिनधामादिकारकः । त्रिवर्गलक्ष्मी सम्पन्नः चतुरो बन्धुवत्सलः || २३ ॥ देवेन्द्रकी धर्मपत्नी ' आर्यदेवी ' थी । आर्यदेवी के पिताका नाम विजयपार्य और माताका नाम श्रीमती था । चंद्रपार्य, ब्रह्मसूरि और पार्श्वनाथ ये तीनों आर्यदेवीके सगे भाई थे, जिनमें ब्रह्मसूरिको 'महाविद्वान्' लिखा है । यथाः सद्धर्मचारिणी तस्य सैवाभूदार्यदेविका या श्रीविजय पार्यस्य श्रीमत्याश्च सुतां सती ॥ २४ ॥ यस्या सहोदरा धीराचंद्रपार्यो बुधोत्तमः । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96