Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजैनधर्मवरस्तोत्रम् अभय एवमकथयत्-भो क्षत्रियाः ! शृणुत । राजपुत्रशरीरे महाव्याधिरुत्पन्नोऽस्ति, वैद्यैरुक्तम्यदि मनुष्यसत्ककालेयमांसटङ्कद्वयं दीयते, तदा स जीवति, नान्यथा । ततो यूयं तदीयग्रासजीविन एतावदपि न करिष्यथ ? । तत एकेनोक्तम्-दीनारसहस्रं गृहाण, परं मां मुञ्च,' अन्यत्र गच्छ । अभयेन गृहीतम् । एवं सकलां रात्रिं परिभ्रम्य तैर्दत्ता मिलिता दीनारलक्षाः । प्रभाते तद्धनराशीकृतं दर्शितं क्षत्रियाणाम्-भो यूयमेवमकथयत गतदिवसे-यन्मांसं सुलभ, तदद्य एतावता द्रव्येणापि टङ्कद्वयप्रमाणं मांसं मया न प्राप्तम् । ततो लजिता अभयेन हकिता मांसभक्षणनियम ग्राहिता इति युक्तिः सम्पूर्णा । षष्ठवृत्तस्यार्थः सम्पूर्णः॥६॥
अथानुकम्पादिकदानमाश्रित्याहसूत्रम्
सदृष्टिपूर्वककृतांहतियुग्ममस्तु
हे भव्य! भव्यतरमन्यदपि प्रधानम् । जन्तून् करोति सुखिनस्तपतापततान्
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७ ॥ - अत्र सूचीकटाहन्यायेन संक्षेपत्वादनुकम्पादिदानं सुपात्रदानात् प्रथम कथयति-व्याख्याहे भव्य! सदृष्टिपूर्वककृतांहतियुग्मं अस्तु-दूरे तिष्ठतु । सम्यक्त्वपूर्वककृतं अंहत्याः अभयसुपात्रदानयोयुग्मम् । “अपवर्जनमंहतिः" इति हैमः (अभि० का० ३०, श्लो० ५१)। कथंभूत सदृष्टि० ? भव्यतरं-अतीव शुभं, मोक्षप्रदायकत्वात् । हे भव्य! अन्यदपि-अनुकम्पादिदानमपि जन्तून् सुखिनः-देवादिसुखयुक्तान् करोति । कथंभूतमन्यद् दानम् ? प्रधानं संसारसुखापेक्षया । यतः पद्मानन्दकाव्ये त्रयोदशे सर्गे
___ "कश्चनापि क्षुदलान्तं, प्राप्तमन्नोदकैर्मुदा ।
यस्तर्पयति सर्पन्ति, स्वभॊगास्तमपि ध्रुवम् ॥ १॥" - दृष्टान्तेन दृढयति । पद्मसरसोऽनिलो-वायुरपि तपतापतप्तान्-ग्रीष्मकालस्य तापेन तप्तानपीडितान् , विशेषणशक्त्या विशेष्यः प्रतीयते, पान्थजनान् प्रीणाति-प्रीतिमुत्पादयति । कथंभूतो वायुः ? सरस:-सजलः । यतो मानससरोजलं सेवितं सत् तृट्तापमलपरिश्रमादिसर्व स्फेटयति, तथा पूर्वदानद्वयं सकलसंसारदुःखापहारि इति । अन्यत् तु भोगाय भवति । अत्र गाथाः
. . . मनुजहृदयमांसटङ्कद्वयम् । २ गृहमागतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200