Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 169
________________ १४६ 'चत्तारिअह्रदसस्तवः लद्धा पंच, ते १८ मेलिता २३, 'एए सेत्तुंजे वंदिजंति । परा-प्रकृष्टा मा लक्ष्मीः समवसरणादिका तत्र स्थिताः समवसृता इत्यर्थः । निटिअट्ठा-सम्पन्नफलाः, केवलाप्त्या, सिद्धाः शास्तारोऽभूवन् मङ्गलभूताश्च । 'षिधौ शास्त्रमाङ्गल्ययोः । तेवीसंति' "सिरिनेमिनाहवजं जत्थ' इति (शत्रुञ्जयकल्पे) उक्तत्वात् ॥९॥ चउ उड्डलोअपडिमाऽणुत्तर १ गेविज २ कप्प ३ जोइसए । अट्टेव वंतरेसुं ८ दस पडिमा भवणवासीसुं १०॥१०॥ धरणियलंमि दुन्नि अ सासयरूवा असासया ते ऊ । इअ चउबीसं पडिमा वंदे तिअलोअमज्झमि ॥११॥ अणुत्तरेसु १ गेविजेसु २ कप्पेसु ३ जोइसिएसु ४ एवं उर्दू चत्तारि भेआ । अहो अवंतरेसु अट्ट भेआ ८। दसभेएसु भवणवासीसु १० । महिअलि सासय-असासयभेदा दो २ । एवं तिहुयणजिणाययणेसुं चउवीसं जिणा वंदिजंति । जहा पुण जंबूद्दीवे कुलगिरि ६, कुरु २, मेरु १६, चूला १, गजदंत ४, वक्षस्कार १६, दिग्गज ८, द्रह १६, कञ्चनगिरि २००, महानदी १४, वैतात्य ३४, वृत्तवैताढ्य ४, कुण्ड १६, यमक ४, तरु २३४; सर्वमीलने ६३५ । धातक्यां ते द्विगुणाः इषुकार २ युताः १२७२ । पुष्करार्धे १२७६ मानुष्योत्तरस्थ ४ क्षेपात् । 'मणुअलोगवाहिं नन्दीश्वरे ५२, राजधानी ३२, कुण्डल ४, रुचक ४ एवं सर्व ९२ । एवं तियेगलोके ६३५,१२७२, १२७६, ९२, सर्वमीलने ३२७५ । यदि च राजधानीषु १६ विवक्ष्यन्ते तदा तिर्यग्लोके ३२५९ स्युः। 'संसारतारयाणं०' इति स्तवने तु तिर्यग्लोके ४६३ एवोक्ताः सन्ति, तथाहि-नन्दीश्वरे ५२, कुण्डल ४, रुचक ४, मनुष्योत्तरे ४, इषुकार ४, मेरुषु ८५, गजदन्त २०, कुरुद्रह १०, वर्षधर ३०, वक्षस्कार ८०, वैताढ्य १७०, एवं ४६३ । तथा च अधः ७७२०००००, ऊर्च ८४९७०२३, तिर्यग् ३२५९; मीलने सङ्ख्या ८५७००२८२ स्यात् । यदि च ४६३ गण्यन्ते तदा ८५६९७४८५ । इयं त्रैलोक्ये जिनभवनसङ्ख्या स्यात् । अथ च ताई सयमेव तहा तहा नियनियसंखाए आणिऊण वंदियवाई । एवं अणेगहा इत्थ अहिगारे जिणा वंदिजंति । १ एते शत्रुञ्जये वन्द्यन्ते । २ श्रीनेमिनाथवयं यत्र । चतस्रः ऊर्ध्वलोकप्रतिमा अनुत्तरप्रैवेयककल्पज्योतिष्केषु । अष्टैव व्यन्तरेषु दश प्रतिमा भवनवासिषु ॥ धरणीतले द्वे च शाश्वतरूपाऽशाश्वता ते तु । इति चतुर्विंशतिं प्रतिमा वन्दे त्रिलोकमध्ये ।। ४ अनुत्तरेषु ग्रैवेयकेषु कल्पेषु ज्योतिष्केषु एवमूवं चत्वारो भेदाः । अधश्च व्यन्तरेषु अष्टौ भेदाः । दशभेदेषु भवनवासिषु । महीतले शाश्वताशाश्वतौ भेदौ द्वौ । एवं त्रिभुवनजिनायतनेषु चतुर्विशतिर्जिना वन्यन्ते । यथा पुनजम्बूद्वीपे......। ५ मनुष्यलोकबहिः। ६ तानि शतमेव तथा तथा निजनिजसङ्ख्यया आनीय वन्दितव्यानि । एवमनेकधाऽत्र अधिकारे जिना बन्धन्ते। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200