Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 168
________________ श्रीदेवेन्द्रररिकता १४५ चः पूरणे । उर्वीशा:-नृपाः। शेष प्राग्वत् । चत्तारि जम्बूहीवे, अट्ठ धायईसंडे, दस नवरं दोरहिआ पुक्खरद्धे, एवं २० जिणा संपइ जहन्नओ विहरमाणा वंदिअंति। जं संपइ उक्कोसओ वा। चउशब्दौ प्राग्वत् । 'परमट्ठनिटिअट्ठा' भूतवद् भाविन्युपचारात् सिद्धाः-प्रख्याताः भव्यरुपलब्धगुणसन्दोहत्वात् । गाथार्थस्तु स्पष्ट एव ॥५॥ चत्तारि जहापुश्विं दस अट्ठगुणा असी हवह एवं । पुण वि असी दोगुणिआ सढिसयं नमह विजएसुं॥६॥ अट्ठ दसहिं गुणिआ ८०, सा दोहिं गुणिआ १६० सहिसयं, सेसं पुवं व । एवं सबविजयविहरमाण जिणा बंदिजंति ॥ ६॥ चैउअट्ट भवे बारस ते दसगुणिआ सयं भवे वीसं । ते दोहिं गुणिजंता दुन्नि सया हुँति चालीसा ॥७॥ भरहेरवएसु जिणा चउदसवीसी उ वहमाणा उ। मणवयकारण तिहा तेसिं पणमामि भत्तीए ॥८॥ चित्तारि अट्टमेलिया १२, ते दसगुणिआ १२०, ते दोगुणिआ २४०, एआ दस चउवीसीओ दससु भरहेरवएसु ५-५-बंदिजंति ॥ ७-८॥ चत्तारि जहापुर्वि अट्ट दस (य) दो हवंति अट्ठार । वीसस्स य चउभागो तेवीसं विमलगिरि वंदे ॥९॥ त्यक्तारयः अँड दसमेलिताः १८, दोअत्ति द्योपाः-इन्द्रास्तैर्वन्दिताः। चउहि वीसं भइआ १ छाया चत्वारो जम्बूद्वीपे अष्टौ धातकीखण्डे दश नवरं द्विरहिताः पुष्कराधै। एवं विंशतिजिनाः सम्प्रति जघन्यतो विहरन्तो वन्द्यन्ते । यत् सम्प्रति उत्कृष्टतो वा। त्यक्तारयो यथापूर्व दश अष्टगुणा अशीतिर्भवत्येवम् । पुनरपि अशीतिर्द्विगुणिता षष्टिशतं नमत विजयेषु ॥ ३ अष्ट दशभिर्गुणिता अशीतिः सा द्वाभ्यां गुणिता षष्टिशतम् , शेषं पूर्वमिव । एवं सर्वविजयविहरजिना वन्धन्ते। चत्वारः अष्ट भवेयुादश ते दशगुणिताः शताधिका भवेद् विंशतिः । सा द्वाभ्यां गुण्यमाना द्वे शते भवतः चत्वारिंशत् ॥ भरतैरावतेषु जिनाः चतुर्दशविंशतय एवं वर्तमानास्तु । मनोवचःकायैः त्रिधा तान् प्रणमामि भक्त्या । ५ चत्वारोऽष्टमिलिताः १२, ते दशगुणिताः १२०, ते द्विगुणिताः २४०, एता दश चतुर्विशतयो दश भरतैरावतेषु वन्यन्ते। त्यक्तारयो यथापूर्व अष्ट दश यतो भवन्ति अष्टादश । विंशतेश्च चतुर्भागस्त्रयोविंशतिं विमलगिरी वन्दे ॥ ७ अष्ट दशमिलिताः १८, 'दो अ' इति... । चतुर्भिः विंशतिर्भक्का लब्धाः पञ्च । जैन० स्तो० १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200