Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्रमाङ्कः
पाठ:
३२२ लक्ष्मि ! प्रेयसि केयमास्यशितिता
३२३ लक्ष्मीः पद्मा रमा या सा ३२४ लक्ष्मीर्वेश्मनि भारती च वदने ३२५ लिङ्गिन्या वेश्यया दास्या ३२६ लेखयन्ति नरा धन्या ३२७ लोभेन कोपेन विनिर्जितेऽस्मिन्
३२८ वक्त्रं पूर्णशशी सुधाऽधरलता ३२९ वन्दनं हृदयभावसम्भवं ३३० वपुश्च पर्यङ्कशयं लयं च ३३१ वय समणधम्म संजम० ३३२ वरं वृन्दावने रम्ये ३३३ वरि गब्र्भमि विलीणा ३३४ वरि हलिउ वि हु भत्ता ३३५ वर्षं यावत् केवलज्ञानलक्ष्मी
३३६ ववहारो विहु बलवं ३३७ वसुधाभरणं पुरुषः ३३८ वस्त्रं पादपरित्राणं
३३९ विजेतव्या लङ्का ३४० वित्तादि दान०
३४१ विद्वत्त्वं च नृपत्वं च ३४२ विधाय मायां विविधैरुपायैः
३४३ विध्या (ध्मा ? ) तपापपटलस्य
३४४ विनयोऽहङ्कृतित्यागो ३४५ विप्रः प्रार्थितवान् प्रसन्नमनसः
३४६ विमलगिरिमुखानां
३४७ विमुञ्च मानं मनसाऽपि दुष्टं ३४८ विरक्तचित्तेषु रतिं न कुर्यादू ३४९ विवेको हर्दया
३५० विश्वामित्रपराशरप्रभृतयो
जैन० खो० २१
Jain Education International
वर्णानुक्रमेण सूची
ल
व
पृष्ठाङ्कः
४३
१०९ अभि० २ १४०
१०७
२६
९७
१२०
५१
१००
८१ अयोग० २०
९
१८
१९
१६
४०
११३
२८
ग्रन्थादिचनम्
२४
७७ द्वात्रिंशिका० १२, श्लो०२५
९.
१००
पद्मा० १७, ३६२
२६
१९ सिन्दूर० लो० ५४
७३
५४
१८
११
३४
१०८
७ अध्या०
For Private & Personal Use Only
१६१
www.jainelibrary.org
Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200