Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 172
________________ क्रमाङ्कः श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची | पाठ: १ अकार आदिधर्मस्य २ अकारण भवेद् विष्णुः ३ अकुंपाशांधवीमि ४ अङ्गं गलितं पलितं मुण्डं ५ अजनि स्वजनो न कस्य को ६ अजं हत्वा सुरां पीत्वा ७ अतोऽत्युः ८ अत्थि जिओ तह निच्चो ९ अद्य मे फलवती १० अद्यापि किञ्चिन्न विनष्टमास्ते ११ अनाद्यनन्तसंसार १२ अनुकम्पाऽनुकम्प्ये स्याद् १३ अन्तर्वाणि मन्यमानः कवीनां १४ अन्यानिव क्षोणिधवाननेन १५ अपत्यान (न्य ) शुश्रूषा १६ अपवर्जनमंहतिः १७ अपि यदि रविविम्ब चुम्बिचूल० १८ अबलस्वकुलाशिनो झषान् १९ अभिन्नभोक्ता भृशमोतुना च २० अभ्यस्य शश्वजघने घनेऽस्याः २१ अमात्याः स्वामिन: सिद्धा २२ अरान् सहस्रं विशरारुभावं २३ अर्चा पूजा प्रतिमाऽपि च अ १ इदं पद्यं विद्यते उपदेशतरङ्गिण्यां ( पृ० १६३)। Jain Education International पृष्ठाङ्कः ग्रन्थादिचनम् १२५ द्वात्रिंशद्वात्रिंशिकायाम् 33 ५६ २६ १२२ ૨૮ १०३ ७६ १०४ ११९ १०० २९ बालभारते ११-१-२६ सारखते १०९ पद्मानन्दे १७, ३४० ३ ११९ पद्मा० १७, ३४५ ૬૮ ३८ अभिधानचिन्तामणी १६ ३३ नैषधे ५० पद्मा० ११२ बाल० १-१-३६ ८० ११९ ६३ हैमानेकार्थे For Private & Personal Use Only पद्मा० १७, ३४४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200