Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 170
________________ श्रीदेवेन्द्रररिकृतः १४७ चत्तारि अद्वगुणा ३२, ते दसगुणिया ३२०, ते दोहिं गुणिआ ६४०, बीस चउहि भइआ लद्धा ५, तेहिं रहिआ ६३५, एए जम्बूद्दीवे । एवं अग्रतोऽपि ॥१०-११॥ अट्ठ दस दो वि अट्ठार १८ चउग्गुणा ते बहुत्तरी होइ । भूअभविस्सा संपइ तिअ चउवीसीण वंदामि ॥१२॥ __ अट्ट दसमेलिया १८, चउहिं गुणिया ७२, एएहिं तिण्णि चउवीसीओ भरहेऽतीणागयवट्टमाणातिगरूवा वंदिजंति ॥ १२ ॥ चत्तारि ४ य पढमपए अट्ठगुणा य हुंति चउसट्ठी ६४। . दस दसगुणिया य सयं १०० दो जुअ सबेवि सत्तरिसयं १७०॥१३ उकिटकालसमए भरहेरवयमहाविदेहेसुं। पन्नरसकम्मभूमिसु समकालुप्पण्ण वंदामि ॥१४॥ अट्ट अट्ठहिं गुणिया ६४, दस दसहिं गुणिआ १००, तओ चत्तारि ४ दो २ अ सवे मिलिया १७० सत्तरिसयं, एए पन्नरसकम्मभूमिसु उक्कोसओ विहरमाणा वंदिजंति ॥१३॥१४॥ जो एवं तिकालं वंदइ देविंदवंदिअजिणिंदे।। सो पावइ णिचसुहं निवाणं जगगुरू विति ॥ १५॥ एवमिति पदेन अट्ठ दसगुणिआ ८०, ते चेव दसमेलिआ ९०, चउहिं गुणिआ ३६०, एएण पनरस चउवीसीओ पंचसु भरहेसु कालत्तयसंभवाओ वंदिजंति । तथा एए चेव तिन्नि (चेव) पगारा जहा एगंमि भरहे कालत्तएण चत्तारि अट्ठमेलिया १२, ते दसगुणिआ १२०, एए पंच चउवीसीओ ५ भरहेसु वट्टमाणा वंदिजंति । १ चत्वारोऽष्टगुणिताः ३२ । ते दशगुणिताः ३२०, ते द्वाभ्यां गुणिताः ६४०, विंशतिश्चतुर्भिक्ता लब्धाः ५, ते रहिताः ६३५ । एते जम्बूद्वीपे । २ अष्ट दश द्वयेऽपि अष्टादश चतुर्गुणास्ते द्वासप्ततिर्भवति । भूतभविष्यत्सम्प्रति(तीनाः) तिस्रः चतुर्विंशतीनां वन्दे। ३ अष्टौ दशमिलिताः १८, चतुर्भिर्गुणिताः ७२, एतैस्तिस्रश्चतुर्विंशतयो भरतेऽतीतानागतवर्तमानास्त्रिकरूपा वन्धन्ते। चत्वारि च प्रथमपदेऽष्टाष्टगुणाश्च भवन्ति चतुःषष्टिः। दश दशगुणिताच शतं द्वाभ्यां युतं सर्वेऽपि सप्ततिशतम् ॥ उत्कृष्टकालसमये भरतरावतमहाविदेहेषु । पञ्चदशकर्मभूमिषु समकालोत्पन्नान् वन्दे ॥ ५ अष्टावष्टभिर्गुणिताः ६५, दश दशभिर्गुणिताः १००, ततश्चत्वारः द्वौ २ च सर्वे मिलिताः १७० सप्ततिशतम् । एते पञ्चदशकर्मभूमिपूत्कृष्टतो विहरन्तो वन्द्यन्ते । य एवं त्रिकालं वन्दते देवेन्द्रवन्दितजिनेन्द्रान् । स प्रामोति नित्यसुखं निर्वाणं जगद्गुरवो बुवन्ति ॥ ६ अष्टौ दशगुणिताः ८०, त एव दशमिलिताः ९०, चतुर्भिर्गुणिताः ३६० । एतेन पञ्चदश चतुर्विशतयः पञ्चसु भरतेषु कालत्रयसम्भवा वन्द्यन्ते। तथा एत एवं यः प्रकारा यथैकस्मिन् भरते कालत्रयेण चरवारोऽष्टमिलिताः १२, ते दशगुणिताः १२०, एताः पञ्च चतुर्विंशतयः ५ भरतेषु वर्तमाना वन्यन्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200