Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 171
________________ 'चत्तारिअट्ठदस स्तवर - पंचसु भरहेसु कालतिगेण पनरचउवीसीसु ३६०, ते सर्वे ७२,१२०,३६०, दोहिं गुणिआ १४४,२४०,७२० चउवीसी किअंति । ___ जाया ६,१०,३० चउवीसीओ। ताओ कमसो भणियत्थेण समगं भरहेरवएसु वंदिजंति । इत्याद्यर्थाः सर्वेऽपि स्वखबुद्धिप्रकर्षलभ्याः सङ्गहीताः ॥१५॥ पूर्व विदेहोत्तरार्द्ध पूर्वलवणाब्धिसमीपे ८ पुष्कलावतीनामविजये श्रीसीमन्धरः १, अपरविदेहोत्तरार्द्ध पश्चिमसमुद्रसमीपे २५ वप्रविजये युगन्धरः २, एवं पूर्वापरविदेहदक्षिणार्धयोः ९ वत्स २४ नलिनवतीविजययोः बाहुखामि ३ सुबाहु ४ नामानौ ॥ धातकीखण्डे पूर्वदिग्विदेहे पूर्वानुक्रमेण सुजात १ स्वयम्प्रभ २ ऋषभानन ३ अनन्तवीर्याः ४ ॥८॥ पश्चिमदिस्थित विदेहे सूरप्रभ १ विशालखामि २ वज्रधर ३ चन्द्राननाः ४=१२ ॥ पुष्कराधै तथैव बाहु १ भुजग २, ईश्वर ३, नेमिप्रभ ४ नामानः ४=१६ । विश्वसेन १ महाभद्र २ देवयशो ३ ऽजितवीर्य ४ नामानश्च ४२० । तत्र स्थितसकललोकानां प्रतिबोधं विदधाना विजयन्ते । तेषां लाञ्छनानि, यथा "वसह १ गय २ हरिण ३ मकड ४ रवि ५ चंद ६ मियारि ७ हत्थि ८ तह चंदे ९। सूरे १० संखे ११ वसहे १२ पउमे १३ पउमे १४ अ ससि १५ सूरा १६ ॥ वसहो १७ हत्थी १८ चंदे १९ सूरे २० (एए) ऊरूसु लंछणया। इय विहरमाणजिणवरवीसा सयमेव नायवा ॥" इति विहरमाणसीमन्धरादि २० लाञ्छननामानि । एवं चत्तारि अट्ठदसेतिगाथाविवरणभावना कार्येति ॥ भट्टारकपुरन्दर-पूज्याराध्य-श्रीरत्नमण्डनसूरिशिष्य-विद्वत्सभामण्डनपूज्यपं०आगममण्डनगणिशिष्याणुसत्यमण्डनेन लिखितम् । 'बा(श?)मी'ग्रामे । सोमवासरे । शुभं भवन्तु(तु)॥ १ पञ्चसु भरतेषु कालत्रिकेण पञ्चदशचतुर्विंशतिषु ३६०, ते सर्वे ७२, १२०, ३६०; द्वाभ्यां गुणिताः १४४, २४०, ७२० चतुर्विशतयः क्रियन्ते। जाताः ६, १०, ३० चतुर्विंशतयः। ताः क्रमशो भणितार्थेन समकं भरतैरावतेषु वन्द्यन्ते । २ वृषभो गजो हरिणो मर्कटो रविश्चन्द्रो मृगारिहस्ती तथा चन्द्रः। सूर्यः शङ्खो वृषभः पद्म पद्मं च शशी सूर्यः॥ वृषभो हस्ती चन्द्रः सूर्यः उरुषु लान्छनकाः । इति विहरजिमवरविंशतिः स्वयमेव ज्ञातम्या ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200