Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१४४
'चन्तारिअट्ठदस' स्तवः
उ अट्ठगुणा बत्तीसगा य दस दुगुण हुंति वीसा य । एवं जिणबावनं वंदे नंदीसरे दीवे ॥ ३ ॥
अगुणि ३२ दोहिं दस २० मेलिआ ५२ नंदीसरे जिणाययणा वंदिजंति यशब्दान्मतान्तरेण वीसं | अहवा चउहिं रहिआ वीसं १६ एवं नंदीसरे, सोहम्मीसाणिदग्गमहिसीरायहाणीसु संति । मयंतरेण पुण चउवीसं । परमद्वेति परमट्टसहिआ ३२, एवं नंदीसरे ५२,२० वा रायहाणीसु १६, ३२ वा । परमद्वेण न वर्णनमात्रेण निडिआ-निष्ठां प्राप्ता आस्था-रचना येषां ते तथा । सिद्धा - नित्याः, अपर्यवसानस्थितिकत्वात् ॥ ३ ॥
चैत्ता अरओ जेहिं 'चत्तारि' पयस्स होइ अत्थो अ । अह दस दो अ मिलिआ समेअसिहरम्मि वंदामि ॥ ४ ॥
अरओ जेहिं अट्ठ दस दो अ एवं वीसं । चउशब्दो विशेषद्योतकः एए संमेrपवर वंदिआ । परमद्वेण, न उवयारेण 'निट्ठिअट्ठा' - समाप्तप्रयोजनाः सिद्धाः- शिवं गताः । 'षिधु गत्याम्' (सिद्ध० धा० ) ॥ ४ ॥
चैत्ता अरओ जेहिं 'चत्तारि' पयस्स होइ अत्थो अ ।
अट्ठ दस दो अ मिलिआ जहन्नपय वीस वंदामि ॥ ५ ॥ अरओ जेहिं । “कजमाणे कडे" (भगवत्यां ) इति वचनात् केडरी कैः चत्तारी' दसदोहिं भेएहिं हु॑ति । जहन्नजम्मपय१भर हेरवयदसगविहरमाण एगेगजिणभेएहिं ।
कम्माणि ।
१ छाया
चत्वारोऽष्टगुणा द्वात्रिंशत् च दश द्विगुणा भवन्ति विंशतिश्च । एवं जिनद्विपञ्चाशतं वन्दे नन्दीश्वरे द्वीपे ||
२ चतुर्भिरष्ट गुणिता द्वात्रिंशत् द्वाभ्यां दश २० मिलितानि ५२ नन्दीश्वरे जिनायतनानि वन्द्यन्ते । 'य’शब्दात् मतान्तरे विंशतिम् । अथवा चतुर्भिः रहिता विंशतिः १६ । एवं नन्दीश्वरे । सौधर्मैशानेन्द्राग्रमहिषीराजधानीषु सन्ति । मतान्तरेण पुनः चतुर्विंशतिम् । परमट्ठेति परमष्टसहितान् ३२ । एवं नन्दीश्वरे ५२, २० वा । राजधानीषु १६, ३२ वा । परमार्थेन
३ त्यक्ता अरयो यैः 'चत्तारि' पदस्य भवति अर्थश्च ।
अष्ट दश द्वौ च मिलितान् (२०) सम्मेतशिखरे वन्दे ॥
४ त्यक्ता अरयो यैः अष्ट दश द्वौ च एवं विंशतिम् । 'उ' शब्दो० एते सम्मेतपर्वते वन्दिताः । परमार्थेन-न उपचारेण । 'निण्ठितार्थः ।
Jain Education International
५ त्यक्ता अरयो यैः 'चत्तारि' पदस्य भवति अर्थश्च ।
अष्ट दश द्वौ च मिलितान् जघन्यपदे विंशतिं वन्दे ॥
I
६ त्यक्ता अरयो यैः 'क्रियमाणे कृते' इति वचनात् केऽरयः ? अष्ट कर्माणि । कैः 'त्यक्तारयः ' दशद्विभेदैर्भवन्ति । जघन्यजन्मपद्भरतैरावतदशक विहरमानैकैकजिनभेदैः ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200