Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीदेवेन्द्रसरिकृतः।
१४३ [चतुर्दश परिपाट्य एवं 'चत्तारि अट्ट'गाथायाः । श्रीसङ्घदासगणिना भणिता वसुदेवहिण्ड्याम् ॥ २६ ॥ ] सिरिहीरविजयसूरीसरसीसा कित्तिविजय उवज्झाया। तेसिं सीसेण थुआ जिणा इमे विनयविजएण ॥ २७ ॥ [श्रीहीरविजयसूरीश्वरशिष्याः कीर्तिविजयोपाध्यायाः ।
तेषां शिष्येण स्तुता जिना इमे विनयविजयेन ॥ २७ ॥ ] संवत् १९६८ वर्षे प्रथमभाद्रपद सुदि १४ गुरौ गणिजीवविजयेन लिखितं कच्छ
देशे, धमकडानगरे, श्रीमहावीरप्रसादात् । शुभं भवतु श्रीश्रमणसंघस्य ।
श्रीदेवेन्द्रसूरिकृतः ॥ 'चत्तारिअट्ठदस विवरणसूचकः स्तवः॥
श्रीरत्नमण्डनगुरुभ्यो नमः । 'चत्तारि अट्ठ दस दोअ०' इह सम्प्रदायगतं किञ्चिल्लिख्यते
चत्तारि अह दस दो अ अट्ठावयस्ल सिहरम्मि । भरहविणम्मियपासायसंठिए जिणवरे वंदे ॥१॥ चउवीसं परिमाणं अट्ठावयमेहलासु वंदामि। चत्तारि १ अह २ दस दो अ३ उवरिममज्झिमेसु हिढेसु ॥२॥ दाहिणदारे चउरो पच्छिमए अट्ठ उत्तरे दस य । पुवे दो चउवीसं अट्ठावयपवए वंदे ॥१॥ अण्णे भणंति-उवरिममेहलाए चत्तारि मज्झिमाए । अट्ठ हिडिमाए दस दो अ मेलिआ चउबीसं ॥२॥ १-४ छाया
चतुरः अष्ट दश द्वौ च अष्टापदस्य शिखरे । भरतविनिर्मितप्रासादसंस्थितान् जिनवरान् वन्दे ॥ चतुर्विशति परिमाणमष्टापदमेखलासु वन्दे । चतुरः अष्ट दश द्वौ च उपरि मध्यमे अधः ।। दक्षिणद्वारे चतुरः पश्चिमेऽष्ट उत्तरे दश च । पूर्वे द्वौ चतुर्विशतिमष्टापदपर्वते वन्दे ॥ अन्ये भणन्ति उपरितनमेखलायां चत्वारो मध्यमायाम् । अष्ट अधस्तन्यां दश द्वौ च मिलिताः चतुर्विशतिः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200