Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपाध्यायश्रीविनयविजयगणिगुम्फितं [अष्टेति अष्ट कर्माणि 'चत्तारि अट्ट' कर्मरिपुरहिताः । 'दो अ' इति द्वाभ्यां भेदाभ्यां जन्मतो विहरमानाद् वा ॥ १३ ॥] भरहेरवएसु दस जहन्नओ जिणवरा नमिजंति । उव्वी-पुहवी तस्स य ईसा-पहुणो भुवणबंधू ॥ १४ ॥ [भरतैरावतेषु दश जघन्यतो जिनवरा नम्यन्ते ।
उर्वी-पृथ्वी तस्य च ईशाः-प्रभवो भुवनबन्धवः ॥ १४ ॥] अष्टमी परिपाटी-१६०जिनवन्दनम्
अरिचत्ता अड दसगुण असीइ गुणिया य दोहि सढिसयं । सव्वेसुं विजएसुं वंदामि जिणे विहरमाणा ॥१५॥ [अरित्यक्ता अष्ट दशगुणाः अशीतिः गुणिता च द्वाभ्यां षष्टिशतम् ।
सर्वेषु विजयेषु वन्दे जिनान् विहरमाणान् ॥ १५ ॥ ] नवमी परिपाटी-१७०जिनवन्दनम्
अट्ट त्ति एगसेसे अट्ठहि गुणिआ य अट्ठ चउसही। दस दसगुणिआ य सयं चत्तारि अदो अ मेलविआ॥१६॥ [ अष्टेति एकशेषे अष्टभिर्गुणिताः च अष्ट चतुःषष्टिः । दश दशगुणिताः च शतं चत्वारः च द्वौ च मिश्रिताः ॥ १६ ॥] सित्तरिसयं जिणिंदा एए पन्नरससु कम्मभूमीसु । वंदामि विहरमाणा जह समए अजिअसामिस्स ॥ १७ ॥ [ सप्ततिशतं जिनेन्द्रान् एतान् पञ्चदशसु कर्मभूमिषु ।
वन्दे विहरमाणान् यथा समये अजितस्वामिनः ॥ १७ ॥ ] दशमी परपाटी-चतुर्विंशतित्रितयवन्दनम्
अट्ठदस चउहि गुणिआ बावत्तरि हुँति भरहवासंमि । तिण्णि वि चउवीसीओ तित्थयराणं पणिवयामि ॥ १८ ॥ [ अष्टादश चतुर्भिर्गुणिता द्विसप्ततिर्भवन्ति भरतवर्षे ।।
तिस्रो वा चतुर्विंशती: तीर्थङ्कराणां प्रणिपतामि ॥ १८ ॥] एकादशी परिपाटी-पश्चचतुर्विंशतिवन्दनम्
चत्तारि अट्ट बारस ते दसगुणिआ सयं च वीसहियं । पंच वि चउवीसीओ पंचसु भरहेसु वंदामि ॥ १९ ॥ [चत्वारः अष्ट द्वादश ते दशगुणिताः शतं च विंशत्यधिकम् । पञ्चापि चतुर्विशतीः पञ्चसु भरतेषु वन्दे ॥ १९ ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200