Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपाध्याय श्री विनयविजयगणिगुम्फितं
॥ परिपाटीचतुर्दशकम् ॥
नमिऊण वद्धमाणं धुणामि जिणचे विविहरूवे | 'चत्तारि अट्ठ दस दो अ' इमाऍ गाहाऍ संगहिए ॥ १ ॥ [ नत्वा वर्धमानं स्तौमि जिनचैत्यानि विविधरूपाणि । 'चत्तारि अट्ठ दस दो य' अस्यां गाथायां सङ्गृहीतानि ॥ १ ॥ ] प्रथमा परिपाटी - अष्टापदतीर्थवन्दनम्
चत्तारि अट्ठ दस दो य वंदिया जिणवरा चउबीसं । परमट्ठनिट्ठिअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥ २ ॥ [ चत्वारः अष्ट दश द्वौ च वन्दिता जिनवराः चतुर्विंशतिः । परमार्थनिष्ठितार्थाः सिद्धाः सिद्धिं मम दिशन्तु ॥ २ ॥ ] चारि दक्खिणाए पच्छिमओ अट्ठ उत्तरदिसाए । दस पुवाए दो अट्ठावयम्मि वंदे चउवीसं ॥ ३ ॥
चत्वारो दक्षिणायां पश्चिमायां अष्ट उत्तरदिशायाम् । दश पूर्वायां द्वौ अष्टापदे वन्दे चतुर्विंशतिम् ॥ ३ ॥ ] gure उस मजिअं दक्खिणओ संभवाइचत्तारि । अड पच्छिमे सुपासाइ धम्माई दस उ उत्तरओ ॥ ४
[ पूर्वस्यां ऋषभमजितं दक्षिणतः सम्भवादिचत्वारः । अष्ट पश्चिमे सुपार्श्वादयः धर्मादयः दश तु उत्तरतः ॥ ४ ॥ ] वण्णतणुमाणलंछणपएहिं अलंकिया नियनिएहिं । भरसर निम्मविया अट्ठावय जिणवरा एए ॥ ५ ॥ [ वर्णतनुमानलाञ्छनप्रमुखैः अलङ्कृता निजनिजैः । भरतेश्वरनिर्मापिता अष्टापदे जिनवरा एते ॥ ५ ॥ ] द्वितीया परिपाटी–सम्मेतशिखरतीर्थवन्दनम्
Jain Education International
चारि अरिमुका अट्ठ दस दो य जिणवरा एवं । सम्मेयसेलसिहरे वीसं परिनिव्वुए वंदे ॥ ६ ॥ [ त्येक्तरिपवः अरिमुक्ता अष्ट दश द्वौ च जिनवरा एवम् । सम्मेतशैलशिखरे विंशर्ति परिनिवृतान् वन्दे ॥ ६ ॥ ]
१ इयं तु पूर्वोक्का गाथा । २ 'चतुरदरे मुक्वा' इत्यपि भाति ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200