Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 165
________________ १४२ परिपाटीचतुर्दशकम् द्वादशी परिपाटी - पञ्चदशचतुर्विंशतिवन्दनम् अट्ठ दसगुणि असीह दसजुत्ता नवह चउगुणा ते अ । तिणि सय सहि पन्नर चउवीसी पंचभरहकालतिगे ॥ २० ॥ [ अष्ट दशगुणिता अशीतिः दशयुक्ता नवतिः चतुर्गुणास्ते च । श्रीणि शतानि षष्टिः पञ्चदश चतुर्विंशत्यः पञ्चभरतकालत्रिके ॥ २० ॥ ] त्रयोदशी परिपाटी - अनेकचतुर्विंशतिवन्दनम् बावत्तरि वीससयं तिसया सट्ठी तिभेय पुन्बुत्ता | दुगुणा संजाया कमेण रासी इमे तिणि ॥ २१ ॥ Jain Education International [ द्वासप्ततिः विंशतिशतं त्रिशतानि षष्टिस्त्रयो भेदाः पूर्वोक्ताः । ते द्विगुणाः सञ्जाताः क्रमेण राशय इमे त्रयः ॥ २१ ॥ ] चउयालसयं दुसया चत्ता सत्त सय वीस अहिआ अ । एएसिंचवीसी किति इमाउ ताओ कमा ॥ २२ ॥ [ चतुश्चत्वारिंशत् शतं द्विशते चत्वारिंशत् सप्त शतानि विंशतिरधिका च । एतेषु चतुर्विंशतयः क्रियन्ते इमाः ताः क्रमेण ॥ २२ ॥ ] छद्दस तीसं एया चउवीसी पुवभणिअअत्थेणं । भरवसु सया जुगवं भत्तीह दिजा || २३ || [ षड् दश त्रिंशत् एताः चतुर्विंशतयः पूर्वभणितार्थेन । भरतैरावतेषु सदा युगपद् भक्त्या वन्दितव्याः ॥ २३ ॥ ] चतुर्दशी परिपाटी - त्रिलोकचैत्यवन्दनम् चत्तारि उड्डलोएऽणुत्तरगेविअकप्पजोईसु । अहलोय अड्ड वंतर दस भवणाहिवइभवणेसु ॥ २४ ॥ [ चत्वार ऊर्ध्वलोकेऽनुत्तर-ग्रैवेयक - कल्प-ज्योतिः षु । अधोलोके अष्ट व्यन्तरे दश भवनाधिपतिभवनेषु ॥ २४ ॥ ] दो तिरिअलोअ सासयमसासए चेइए पणिवयामि । एवं तिणि वि लोए सबै जिणचेइए वंदे ॥ २५ ॥ [ द्वे तिर्यग्लोके शाश्वतान्यशाश्वतानि चैत्यानि प्रणिपतामि । एवं त्रिषु अपि लोकेषु सर्वाणि जिनचैत्यानि वन्दे ॥ २५ ॥ ] उपसंहारः चउदस परिवाडीओ एवं ' चत्तारि अट्ठ' गाहाए । सिरिसंघदासगणणा भणिआ वसुदेवहिंडीए ॥ २६ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200