Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१२२
श्रीजैनधर्मवरस्तोत्रम्
शुद्धात्मदर्शसदनं भरतस्य जज्ञे
शुद्धात्मदर्शनमहो शुभभावयोगात् । इत्युक्तिलेशकथकस्य ममैधि नाथ !
खामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ व्याख्या-शुद्धेति । शुद्धात्मदर्शसदनं-निर्मलदर्पणगृहं कर्तृपदम् । अहो इति आश्चर्ये । भरतस्य चक्रिणः शुद्धात्मदर्शनं जज्ञे-जातम् । शुद्धस्य-निर्मलस्य आत्मनो दर्शनं-विलोकनं यस्मिन् तत् , विगलितघनघातित्वेन केवलज्ञानं जातमित्यर्थः । कस्मात् ? शुभभावयोगात् । अथ सम्पूर्णाधिकारत्वात् स्तवनकारः स्वगतं कथयति । हे नाथ ! अत्र भुवने भवान्तरेऽपि मम त्वं खामी एधि-भूयाः । अस्तेः एधि रूपम् । कथंभूतस्य मे ? इति-अमुना प्रकारेण उक्तिलेशकथकस्य जैनधर्मवाक्यलेशप्रभाषकस्येत्यर्थः । अत्र सम्बन्धः
श्रीऋषभमुक्तिगमनानन्तरं श्रीभरतेन 'सिंहनिषद्या'ख्यं प्रासादं मणिमयमेकयोजनायाम त्रिगव्यूतसमुच्छ्रयं चतुर षोडशरत्ननिर्मितप्रतिद्वारतोरणं द्वारेषु मण्डपप्रेक्षामण्डपाखिलाङ्कितं वर्धकिरत्नेन निर्मापितम् । चतुर्विंशत्यहन्मानवर्णादिसहितप्रतिमायुतमिति । पुनः चैत्याद् पहिरेकोनशतं भ्रातॄणां स्तूपान् कारयामास चक्री देवैः प्रतिबोधितः । यतः बालभारते (प० ११, स० १, श्लो० २५-२६)
"मृतयो हि भवानुचारिका, बत जन्तुं भवनित्यबालकम् । गमयत्यमुमङ्कमङ्कतः, कुरुते तन्मयतां मुधा जनः॥१॥ अजनि स्वजनो न कस्य को, न भविष्यत्यथ वा भवभ्रमे ।
जगदेककुटुम्बिनो जनाः, क विपन्ने जनयन्तु तच्छुचम् ॥ २॥" यदुक्तं रघुवंशे (स० ८, श्लो० ८७)
"मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवितमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन् , यदि जन्तुर्न तु लाभवानसौ ॥ १॥" मुक्तिं गतः प्रभोः शोकं विहाय चक्री भोगान् बुभुजे । ततः स्वामिनिर्वाणवासरात् पश्चपूर्वलक्षेषु गतेषु रत्नदर्पणधाम्नि स्थितश्चक्री तत्र सर्वाङ्गप्रतिविम्बितः, केवलिनो ज्ञाने यथोर्ध्वपुरुषाकृतिलोकः । तदा मुद्रिका करात् पतिता । ततो भूपः स्वरूपं दर्पणभित्तौ निमालयन् पतितमुद्रां नि:श्रीकां तामङ्गुली ददर्श । अहो सधवानां मध्ये विधवामिव गतशोभां विमृश्य सर्वानलङ्कारान् मुमोच चक्री । ततो निःश्रीकं स्वशरीरं समीक्ष्य सर्वमसारतां भावयन् अपूर्वकरणक्रमात् प्राप्तक्षपकश्रेणिः केवलज्ञानं प्राप सः। आसनकम्पेन शीघ्रमिन्द्रस्तत्राययौ । तेनोक्त:-स्वामिन् !
. मरणानि । २ संसारदासिकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200