Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 150
________________ अथास्य काव्यक्रमेण बीजकं लिख्यते काव्याङ्कः काव्याङ्कः १-२ प्रथमं काव्यद्वये धर्मप्रियकथा, २८ केशीकुमार-परदेशी-अम्बडदशदृष्टान्तकाव्यानि, हरिहाटक सुलसा-अनिकासुतनाममात्रससञ्चयमुकारियाकथा, वणिक्कथा म्बन्धः ३ मृगध्वजकुमारकथा २९ नारद-पर्वत-वसुसम्बन्धः ४ मेघरथनृपकथा ३० आगमनामानि, षड्दर्शननामानि, ५ मेघकुमारकथा सुन्दरवणिक्कथा, ज्ञानोपरि श्रीकृ६ मांसनिवारणेऽभयकुमारबुद्धिः ष्णवासुदेववीरकुविन्दक्षामणादिकथाः ७ जगडूसम्बन्धः ३१ वेश्याजटिलसम्बन्धः ८चन्दनबालासम्बन्धः ३२ कुरुचन्द्रराजकथानकं जैनधर्मपरी९ गोभद्र-शालिभद्रसम्बन्धः क्षाकरणे १० मूलदेवसम्बन्धः ३३ एकमनस्कयोः कथा ११ नन्दिषेणसम्बन्धः १२ अश्वावबोधः, मनोरमा-भानु ३४ भरतसङ्घपतितिलकफलं सङ्घभोजन भक्तिफलं चेति सम्बन्धः १३ मरीचि-कपिलसम्बन्धः ३५ हेमाचार्यकथितधर्मलाभकाव्यानि १४ वेश्या-कालिदासादिसम्बन्धः स्थूलभद्रसम्बन्धकाव्यानि च १५ कालिकाचार्य-श्रेणिक-सेडकादिः ३६ ब्राह्मीप्रमुखसती-चेटकनृपसप्तपुत्री१६ शय्यम्भवसम्बन्धः वक्तव्यता, लज्जयाऽपि शीलपालनं १७ आर्द्रकुमारसम्बन्धः शुभमित्यादिवक्तव्यता १८ सगडकौटुम्बिककथा ३७ सीतासतीसम्बन्धो ज्ञेयः १९ जिनबिम्बशुद्धिविचारः ३८ सुन्दरीऋषभपुत्री तत्कथा २० पुष्पशुद्धिः पूजाष्टकम् ३९ बाहुबलिकथा २१ नास्तिकमतवर्णनं निषेधश्च ४० राज्यस्थितभरतचक्र्युपयोगः २२-२३ धरणक-विमलमन्त्रिप्रमुखाश्चैत्यकृतः ४१ ऋषभमुक्तौ भरतशोकनिवारणम् २४ कौलधर्मनरकथा ४२ भरतमुक्तिगमनप्रबन्धः २५ लौलिकदेववक्तव्यता दशावतारश्च ४३ जिनस्तुतिकारकफलम् २६ गरटावित्रीकथा ४४ जिनस्वरूपवर्णनम् २७ ऋषभदेवपूर्वभवषड्जीवसम्बन्धः । ४५ ग्रन्थकारप्रशस्तिः ॥ इति श्रीजैनधर्मवरस्तवस्य वृत्तौ लेशतो बीजकं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200