Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१२०
श्रीजैनधर्मवरस्तोत्रम् .इत्युक्त्वा मुष्टिमुत्पाव्य चक्रयुतं भवन्तं चूर्णयामि इति ब्रुवन् भरतस्य पार्चे गतोऽथो दव्यौ । काव्यम् (पद्मा० स० १७, श्लो० ३६१-३६३)
"राज्यस्य लोभादमुनेव धिर धिङ्, मयाऽप्यदो भ्रातृवधो विधेयः। न तेन राज्येन ममास्ति काये-'मित्थं मयाऽदः क्रियते यदर्थम् ॥१॥-उप० लोभेन कोपेन विनिर्जितेऽसिन् , जितेऽपि को मे प्रमदो मदो वा । याभ्यां जितोऽसावहमप्यहो चेत्, ताभ्यां जितोऽस्मात् किमु गौरवं तत् ॥२॥-उप० राज्येऽपि लोमं भरतेऽपि कोपं, त्यक्त्वा ततस्तातपथं प्रपद्ये ।
चेद् राज्यलक्ष्मीः परिणामरम्या, तत्साज तातोऽपि कुतस्तदेताम् ॥३॥-इन्द्रवत्रा इदं गदित्वा बाहुबलिः पूर्वोत्पाटितमुष्टिना शिरस्केशान् समूलमुन्मूलयति स । आत्तव्रतस्य तस्योपरि देवैः पुष्पवृष्टिश्चक्रे । कथं लघुवान्धवान् नमामि । तत उत्पादितकेवलस्तातपादान्तं गमिष्यामि । तत्रैव प्रतिमा प्रपन्नः भरतस्तं प्रणम्य स्वस्थानं जगाम । स राजर्षिः प्रावृट्कालेऽपि निष्कम्प आसीत् । काव्यम् (पद्मा० स० १७, श्लो० ३९३,३९४,३९२)
"तस्य वल्लिकुलकुञ्जनिकाये-ऽभूत् खगैः कुतकुलायनिकाये । वैरिणोविहगयोरविरोध-श्छायया दलततेरविरोधः ॥१॥-स्वागता तत्र वल्लिवलयेन सन्कुले, खेलनं खगकुलस्य रक्षया। विभ्रतां फणभृतां फणवजैः, पल्लवद्विगुणता व्यतन्यत ॥२॥-रथो० पावित्र्यं परमर्द्धिबाहुबलिनः साधोः समाराधये
यस्यांहिद्वयसेवया ध्रुवमभूद् दर्भेऽद्भुता पूतता । किं ब्रूमो जगतोऽपि हि व्यवहृतौ तेनाहेतामप्यसो
प्राक् पीठे स्नपनेऽप्यपावनकृतिप्रष्ठः प्रतिष्ठाखभूत् ॥ ३॥"-शार्दूल० इत्येवं वर्षान्ते श्रीऋषभजिनेन प्रेरिताभ्यां ब्राह्मी-सुन्दरीभ्यां तत्रागत्य वने कार्योत्सर्गस्थो बाहुबलिरिति प्रोक्तः-गजारोहणं त्यज, तदा तव केवलज्ञानं भवष्यति ऋषभस्वामिना प्रोक्तमस्तीति स्वस्थानं गते ते । अथ बाहुबलिश्चिन्तयति स-ज्ञातं मया, मान एव गजः । अधुनाऽनेन मृतम् । सर्वान् लघूनपि प्रवज्यावृद्धान् वन्दे । एवं चित्ततोऽभिमानं मुक्त्वा यावत् पादमुदक्षिपत तावत् त्रुटितघनघातिकमा केवलज्ञानं प्राप । अथ साधुवेषं देव्या दत्तं प्राप्य केवलज्ञानी इत्येव ऋषिमण्डलवृत्तौ प्रोक्तमस्तीति समवसरणे गत्वा प्रदक्षिणां दवा तीर्थाय नमः कृत्वा स मुनिः केवलिसभां भेजे । क्रमेण श्रीवृषभेण सम मष्टापद'गिरौ मुक्तिं जगाम । इति बाहुबलिसम्बन्धः । इति एकोनचत्वारिंशत्तमवृत्तार्थः ॥ ३९ ॥
१ पद्मा० ३६१तमे पद्ये तु 'मकार्यमित्थं क्रियते' इति पाठः। २ विहितनीडमन्दिरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200