Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीभावप्रभम्नरिकृतम्
११९ रिति जितं बाहुबलिना । अथ तयोर्वाग्युद्धम् भरतेन श्वेडा तेने । ततो बाहुबलिना सिंहारवः कृतः। ततः (पद्मा० स० १७, श्लो० ३०३)
"क्रमेण कार्य भरतेश्वरस्य, श्वेडा खलस्यैव जगाम मैत्री।
बलोदधेहुबलेः पुनः सा, सन्मित्रमैत्रीव परां प्रवृद्धिम् ॥१॥"-उप० शास्त्रीयवादेऽपि बाहुबलिर्जयं प्राप इति । अथ भुजाभ्यां युध्यमानौ तौ बाहुबलिना व्योम्नि भरत उल्लालितः पतन् कृपया धृत इति प्राप्तजयः सौनन्देय इति । अथ मुष्टियुद्धेऽपि बाहुबलेर्विजयो जात इति । अथ दण्डेनापि भूमण्डलान्तरा कण्ठभारं भरतो ममज । इति युद्धैः समगैरमुना जितोऽहं किं नासि चक्रीति वितर्कभाग् । ततो यक्षश्चक्रं चक्रिहस्तेऽर्पितम् । प्रत्ययो जातः । ततो भरतोऽनुजं जगौ । काव्यानि (पद्मा० स० १७, श्लो० ३४०-३४६)
"अद्यापि किञ्चिन्न विनष्टमास्ते, मा चक्रपातात् प्रलयं प्रयाहि । मन्यस्व मन्यस्व ममानुवृत्ति, दत्से कथं भ्रातृवधात् कलङ्कम् ॥१॥-उप० इत्युन्नदन्तं प्रसरन्मदं तं, ज्येष्टार्षभिं बाहुबलिर्वभाषे । किं लोहखण्डेन करस्थितेन, विगर्हसे बाहुबलेबलौघम् १ ॥२॥-उप० कृ(क्ष?)तोऽसि युद्धनिखिलैर्न किञ्चि-चक्रस्य ते सर्पति यस्य दर्पः।। तद् ब्रूहि दण्डेन निहत्य चूर्णी-करोमि नालीदलवद बलेन ॥३॥-उप० प्रोल्लासयाम्यभ्रपथेऽथ वात-क्रान्तार्कतूलावलिलीलया किम् ? । घनेन लोहाधिकरण्युरोऽन्तः, किं वज्रवत क्षोणितले क्षिपामि ? ॥४॥-उप० अरान् सहस्रं विशरारुभावं नयेऽस्य किं वा लवशो विदार्य । करोम्यधिष्ठायकतां प्रपन्नान् , यक्षान् विलक्षान् कणशो विशीर्य ॥ ५॥-उप० अन्यानिव क्षोणिधवाननेन, मामप्यमुं भापयसे किमु त्वम् । लब्धं त्वया स्वस्य बलप्रमाणं, चक्रस्य सम्प्रत्यवलोकय द्राक् ॥६॥-उप० तेनेति चक्रोदितगर्हणाभि- लस्थलस्थभृकुटीकरालः।
चक्री क्रुधा बाहुबलेर्वधार्थ, सौजसा प्रेर्य मुमोच चक्रम् ॥ ७॥"-इन्द्रवज्रा तत् चक्रं गत्वा बाहुबलिनः प्रदक्षिणां दत्त्वा पुनर्भरतहस्ते ययौ । स्वगोत्रजान् न हन्ति चक्रम् । 'बहली'पतिः प्राह स्म-हे भरत! त्वया सन्धा भना। यतो दण्डयुद्धं मुक्त्वा चक्र मुक्तम् । न्यायभ्रष्टस्त्वम् । निर्मले कुले कलङ्को दत्तः । काव्यम्
"एकेन्द्रियस्यापि तेवास्य चक्रिन् !, चक्रस्य मद्रक्षणदक्षिणस्य । .. योऽभूद् विवेकः स न ते कृतोरु-लोभक्रुधो मद्धबद्धबुद्धेः॥१॥"-इन्द्र०
. सिंहनादः । २ सुनन्दाया अपत्यं सौनन्देयः-बाहुबलिः। ३ 'इत्थं नदन्तं' इति क-पाठः। ४ 'श्राक्' इति ख-पाठः। ५ पद्मा० स०१७, ३५८तमे पद्ये 'तवापि' इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200