Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 141
________________ ११८ श्री जैनधर्मवरस्तोत्रम् यदा पट्खण्डं जित्वा 'अयोध्या'यां समेतः श्री भरतोऽष्टानवति भ्रातॄणां दीक्षाऽनन्तरं स्वस्थानप्रवेशाभावे चक्रस्य सुवेगनामानं दूतं बाहुबलेराकारणाय मुमोच । स दूतो 'बहुली' देश'तक्षशिला' नगरीं गत्वा भरतसुखोदन्तमुदित्वा बाहुबलेराह्वानकारणं कथयामास - चेद् भवान् बाहुबली तत्र नागमिष्यति तदा विरोधो भविष्यति । बलिष्ठो भरत इन्द्रेण सत्र सिंहासने तिष्ठति । अस्य सेवां सर्वेऽपि राजानः कुर्वन्ति । अस्य चलितं चतुरङ्गसैन्यं को रुणद्धि ? सर्वैः सर्वत्र चक्री इति गीयते । यदि राज्येन जीवितव्येन कार्यं तदैनं भजस्व इत्युक्ते दूतेन सति बाहुबलिः प्राह— -उप० "सदा तदाज्ञां खशिरः किरीटं कुर्वन्ति किं नाम न ते नरेन्द्राः । यस्यानुजः स्फूर्जति वर्यशौर्यो, महामहा बाहुबली बलिष्ठः ॥ १ ॥ - उप० चक्री स चक्रभ्रमतो बभूव, तन्निग्रहाद् विभ्यति ये वराकाः । ते तस्य सेवां रचयन्तु तं तु न कुम्भकारादधिकं करोमि ॥ २ ॥ " - इत्याद्युक्त्वा त्वं दूतोऽवध्य इति मुक्तः । स आगत्य चत्रिणं यथोक्तं जगौ । भरतोऽपि समग्रसैन्यमादाय ‘बहुली’देशं ययौ । चक्रि बाहुबलिनोर्द्वयोरपि सैन्ययोर्युद्धं लग्नम् | अथ महारणे प्रवृत्ते मा भूत् सकललोकक्षय इति विचार्य देवाः श्रीवृषभाज्ञया सैन्ययुग्मं युध्यमानं निवार्य चक्रिणं प्रबोधयामासुः । काव्यानि (पद्मानन्दे स० १७, श्लो० २३०, २३१,२३३,२३५)— "के न पूर्वमभवन् भुवो धंवा, मेदिनी कमपि नेयमन्वगात् । व्रीडमप्यभृत नाग्रभर्तरि, अंशभाजि दधती नवं नवम् ॥ १ ॥ - रथोद्धता नैतया कति पतित्वधारिणो, मारिता बत परेषु लुब्धया । रागिणो गुणनिधीन् यच्छया, जीवतोऽपि कति ते यमत्यजन् ॥ २ ॥ - रथो ० वैभवेsपि भुवनस्य भोग्यता - मेति तल्पमितमेव भूतलम् । श्रीभरेsपि सति भोज्यताऽधिकं, स्वस्य किञ्चिदपि नोपकारकम् ॥ ३ ॥ - रथो० तद्धुनीवन विलागसागरै, रुद्धमस्ति न कियद्धरातलम् | भूलवोऽयमपि तद्वदुच्यतां, मुच्यतां सह कुलेन विग्रहः ॥ ४ ॥ " - रथो० इति । हे भरत ! त्वं रणं त्यज । गृहं याहि । पाहि जनान् । तदा भरतेन भणितम् - मम चक्ररत्नं ‘विनीतां’ न प्रविशेत्, द्वितीयं कार्य नहि । ततो देवा आगत्य बाहुबलिं बोधयन्ति । तेनोक्तम्-तातदत्तं राज्यं पालयामि । इमं लोभिनं भरतं न भजामि । अयुध्यमानेन समं नाहं युध्ये ततो विवादमञ्जनार्थं द्वाभ्यां खामिभ्यां दृग् वाग्- भुज- दण्ड- युद्धैर्योध्यं । येन गजादिसंहारो न स्यात् । ततो भरतस्य दृष्टियुगं सङ्कुचितं रविदर्शनात् कैरववत् मिथो विलोकनात्, न बाहुबले १ इमे पद्ये वर्तेते पद्मानन्दमहाकाव्ये (स०१७ ) यच्छोकाङ्क ७७,९२ । २ पतयः । ३ 'विभाग ' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200