Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 130
________________ श्रीभावप्रभसूरिकृतम् १०७ अत्र दृष्टान्त:स्त्रिया कृतोपसर्गरणझणत्प्रविष्टनूपुरपादोपलसितसाधुवत पालनीयमिति । तथा चतसृभिः स्त्रीभिर्यामिनीयामचतुष्कमुपसर्गितोऽपि मुनिन चलितः । ततस्ताः स्त्रियोऽपि प्रभाते गृहीतशीला अभवन् इति । तथा एकदा सभास्थितेन श्रीसिद्धराजजयसिंहदेवेन वन्दितो हेमाचार्यो धमलाभं प्रोक्तवान् । तथा भूपेन धर्मलाभस्वार्थः पृष्टः सूरिराह "दीर्घायुभव धार्मिको भव भव प्रौढप्रतापोद्धतो विद्या-विक्रम-वृत्त-वित्त-विनयालङ्कारयुक्तो भव । इत्याद्याः स्फुरदाशिषः श्रुतिसुखाः सत्या भवन्ति ध्रुवं यसाद् विस्मयकारणं स भवतु श्रीधर्मलाभः श्रिये ॥१॥-शार्दूल. दुर्वारा वारणेन्द्रा जितपवनजवा वाजिनः स्यन्दनौघा लीलावत्यो युवत्यः प्रकटितचमरैर्भूषिता राज्यलक्ष्मीः। तुङ्गं श्वेतातपत्रं चतुरुदधितटीसङ्कटा मेदिनी च प्राप्यन्ते यत्प्रभावात् त्रिभुवनविजयी सोऽस्तु वो धर्मलाभः ॥२॥-नग्० सकलकुशलवल्लीपुष्करावर्तमेघो दुरिततिमिरभानुः कल्पवृक्षोपमानः। भवजलनिधिपोतः सर्वसम्पत्तिहेतुः स भवतु सततं वः श्रेयसे धर्मलाभः ॥३॥-मालिनी कल्पद्रुचिन्तामणिकामधेनु-सुस्वामिमुख्याः सुखहेतवोऽमी। श्रयन्ति यस्य प्रतिहस्तकत्वं, धर्मः स वो यच्छतु वाञ्छितानि ॥४॥-उप० लक्ष्मीर्वेश्मनि भारती च वदने शौर्य च दोष्णोर्युगे त्यागं पाणितले सुधीश्च हृदये सौभाग्यशोभा तनौ । कीर्तिर्दिक्षु सपक्षता गुरुजने यसाद् भवेदङ्गिनां सोऽयं सिद्धिफलप्रदाननिपुणः श्रीधर्मलाभोऽस्तु पः॥५॥-शार्दूल. पुण्डरीको ददौ पूर्व, चक्रिणे भरतादये(य यम् ?) । गौतमः श्रेणिकस्यापि, धर्मलाभः स वः श्रिये ॥ ६ ॥-अनु० धर्मकल्पद्रुमः श्रीमान् , स वो यच्छतु वाञ्छितम् । जागर्ति यस्य सेकाय, सत्कर्मश्रेणिसारणिः ॥७॥"-अनु० ततः पुनर्भूपेन श्रीहेमाचार्यः प्रोक्तः भवद्भिर्व्यवहारिसभायां साम्प्रतं कस्य व्याख्यानं क्रियते । सूरिणोक्तम्-सरसनवरसचित्रं श्रीस्थूलभद्रयतीन्द्रचरित्रं कर्मलवित्रं पवित्रं व्याख्यायते येन पूर्व द्वादश वर्षाणि कोशा वेश्या विलसिता । पश्चाद् व्रतमादाय गुर्वाज्ञया तस्सा एव १ 'सभ्या' इति ख-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200