Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 13
________________ १।१।१० ] दोस-सुत्तं (६ - राग-सुत्तं १।१।६ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"लोभं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। लोभञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति येन लोभेन लुद्धासे सत्ता गच्छन्ति दुग्गति । तं लोभं सम्मदज्ञाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥९॥ ( १०—दोस-सुत्तं १।१।१०) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--"दोसं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। दोसञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति। एतमत्थं भगवा अवोच । तत्थेतं इति वच्चति येन दोसेन दुट्ठासे सत्ता गच्छन्ति दुग्गति। तं दोसं सम्मदचाय पजहन्ति विपस्सिनो पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१०॥ पाटिभोग-वग्गो पठमो तस्सु द्दानी : राग (१) दोसा (२) अथ मोहो (३) कोध (४) मक्ख (४) मानं 3 (६) सम्बं (७)। मानतो (८) राग (6) दोसा4 (१०) पुन द्रे पकासिता वग्गमाहु पठमन्ति ॥ १०.1 M. पुस्तक एव, M. पुस्तके तु सर्वत्र उदानं। उद्दानं इति M. पुस्तके. कोध, M.; कुज्झनं, B.C.; कुज्झानं, D.E.; कुज्झ, P.Pa. 3 मक्खं मानं, C.; मातमक्ख, D.E.; °मखा, P. Pa. 4 °दोस, B. C.M.P.Pa. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112