Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 11
________________ १1१1७ ] सब्ब-सुत्तं ( ५- मक्ख सुतं १।११५ ) वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं एकधम्मं भिक्खवे ! पजहष अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? मक्खं भिक्खवे! एकधम्मं पजहथ । अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच । तत्येवं इति बुच्चति येन मक्खन मक्वासे सत्ता गच्छन्ति दुग्गति । तं मवखं सम्मदञ्ञाय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति जयपि अत्यो वृत्तो भगवता इति मे सुतन्ति ॥ ५ ॥ [ ३ ( ६ - मान- सुतं १।१।६ ) वृत्तं तं भगवता वृत्तमरहता ति मे सुतं " एकधम्मं भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं ? मानं भिक्खवे! एकधम्मं पजहथ । अहं वो पाटिभोगो अनागामिताय। एतमत्वं भगवा अवोच तत्येतं इति बुच्चति- येन मानेन मत्तासे सत्ता गच्छन्ति दुग्गतिं । तं मानं सम्मदञाय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्प अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ६ ॥ ( ७ - सम्ब- सुतं १।१।७ ) वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - "सब्बं भिक्खवे ! अनभिजानं अपरिजानं तत्य चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । सब्वञ्च लो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया'ति । ५. 1 C. D. E. P. Pa. हतेषु मानसुतं प्राग् पश्चाद् मक्खसुत्तं । अनुसरति B. M. च A ; १० सूत्रानन्तरं उद्दानं द्रष्टव्यम् । ७. सम्बम्पि, B. 1 2 अभब्बो, C. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112