Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 63
________________ ३।३।५ ] पुत्त-सुतं ( ७३ – रूप-सुत्तं ३ | ३ | ४ ) - वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं ! रूपेहि भिक्खवे “अरूपा 1 सन्ततरा?, अरूपेहि निरोधो सन्ततरो' ति । एतमत्थं भगवा अवोच, तत्थेतं इति चति 10 ये च रूपूपगा सत्ता ये च अरूपट्ठायिनो । निरोधं अप्पजानन्ता' आगन्तारो पुनब्भवं ॥ ये च रूपे परिञ्ञाय अरूपेसु' असण्ठिता । निरोधे ये विमुच्चन्ति ते जना मच्चुहायिनो ० ॥ कायेन अमतं धातुं फस्सयित्वा 1 1 निरूपधिं 1 2 । उपधिप्पटिनिस्सग्गं 3 सच्छिकत्वा अनासवो । देसेति सम्मासम्बुद्धो असोकं विरजं पदन्ति । अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥४॥ [ ५५ ( ७४ - पुत्त - सुत्तं ३ । ३ । ५ ) वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं ! तयो मे भिक्खवे “पुत्ता सन्तो संविज्जमाना लोकस्मिं । कतमे तयो ? अतिजातो अनुजातो अवजातो' ति । कथञ्च भिक्खवे ! पुत्तो अतिजातो होति ? इध भिक्खवे ! पुत्तस्स मातापितरो होन्ति न बुद्धं सरणंगता, न धम्मं सरणंगता, न सघं सरणंगता, पाणातिपाता अप्पटिविरता अदिन्नादाना अप्पटिविरता, कामेसु मिच्छाचारा अप्पटिविरता, मुसावादा अप्पटिविरता, सुरामेरयमज्जपमादट्ठाना अप्पटिविरता, दुस्सीला 1 ७३. अरुप्पा, P. Pa 2 सन्तरा, C. P. Pa. 3 सन्तरो, C. Pa. ★ चाति, B. 5 अरूपवासिनो, P. Pa. C. पुसाकयोः पूर्वोक्ते प्रक्षेपे 'गामिनो, B, C पुस्तयोस्तु योग्यस्थाने पूर्वाद्धं उभयत्र संयुत्तनिकाये V. 4,5. 6 ° अन्ति, C. Pa. प्रक्षेप एव । 7 आगन्तानो, B.; अगन्धारो, C. 8 ये च रूपे सर्व० ह० द्वितीय तृतीये गाथेतु द्र० ५१ सुत्त० । 9 aty, D. E.; ये च रूपेसु, Pa. 10° हारिनो, B. 11 फस्सयित्वा P. Pa; फुस्स्°, C; फुसय्° B.M.; फूसय्°, D.E. ● षि, अन्य० ह० रूप-इत्यनेन 12 निरूपध, M.; सह प्रमादतः सम्बध्य ऊकारापादनम् । 13 ° प्पटि°, अन्येषु ह० त्यक्तः पटि° । 14 मे । 15 ति, त्यक्तः D.E. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112