Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 69
________________ तिक. ३|३|९ ] धातु-सुतं [ ६१ सद्धि संसदन्ति समेन्ति, कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धि संसदन्ति सन्ति । अतीतम्पि भिक्खवे अद्धानं धातुसो सत्ता सत्तेहि सद्धि संसन्दिसु समिंसु, हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेहि सत्तेहि सद्धि संसन्दिसु समिसु कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धि संसन्दिसु fi | अनागतम्पि भिक्खवे अद्धाने धातुसेवो' सत्ता सत्तेहि सद्धि संसन्दिस्सन्ति समे सन्ति : हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धि संसन्दिसन्ति समेस्सन्ति । एतरहि पि भिक्खवे पच्चुप्पन्नं अद्धानं धातुसो वा सत्ता सतेहि सद्धि संसन्दन्ति समेन्तिः हीनाधिमुत्तिका सत्ता हीनाधिमुत्तकेहि सत्तेहि सद्धि संसदन्ति समेन्ति, कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धि संसन्दन्ति समेन्तीति । एतमत्यं भगवा अवोच, तत्थेतं इति वुच्चति 5: संसग्गा वनथो जातो असंसग्गेन छिज्जति । परितं दारुमारुय्ह यथा सीदे महण्णवे । एवं कुसीतमागम्म साधुजीवी 10 पि11 सीदति ॥ तसमा तं परिवज्जेय्य कुसीतं हीनवीरियं 1 2 । पविवित्तेहि 13 अरियेहि पहितत्तेहि झायिभि 1 4 निच्चं आरद्धविरियेहि पण्डितेहि सहा वसेति । अम्प अत्यो वुत्तो भगवता इति मे सुतन्ति 15 ||९|| 1 5 वनतो, B. C. P. Pa दारु, C. 1 व नास्ति M.; धातुयो व, E.; धातुसो याव, D. 2 समिस्सन्ति, B.M. 3 समेन्ति, C. D.E.P.Pa. + एतम् केवलं M. • भिज्जति B. परित, C. दाएं, B; 'कुसीतं, B. (इ) ; C. 10° जीवी, M.; जीवि, C. D.E. P. Pa.; fafa, B. 5पि M. P. Pa. A ; पस्°, C; स स्°, D.E. (E. प); संस्°, B. 110 वीरियं, C. D. E. M.; ari, B. P . Pa. 12 विवित्तहि, B.; पविचित्तेहि, D.E. M.; ज्झायिभि, B. P . Pa.; शायिहि, C.D.E. 1 3 झायिभि, 14° विरिय्, सर्वत्र 15 अयम् केवलं M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112