Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१०० ] इतिवृत्तकं
[ चतु. १२ होति विरियं असल्लीनं, उपट्ठिता सति असंमुट्ठा,1 पस्सद्धो' कायो असारद्धो , समाहितं चित्तं एकग्गं, चरं पि भिक्खवे भिक्खु एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहिततो ति वुच्चति।-ठितस्स चे पि' भिक्खवे भिक्खुनो अभिज्झा विगता होति, व्यापादो विगतो' होति', थिनमिद्धं विगतं10 होति10, उद्धच्चकुक्कुच्चं विगतं11 होति', विचिकिच्छा पहीना होति, आरद्धं होति विरियं असल्लीनं, उपट्ठिता सति असंमुट्ठा', पसद्धो 2 कायो असारद्धो1 3, समाहितं चित्तं एकग्गं, ठितो पि भिक्खवे1+ भिक्खु एवंभूतो आतापी ओतप्पी सततं समितं आरद्धविरियो पहिततो ति वुच्चति ।-निसिन्नस्स चे पि16 भिक्खवे भिक्खनो अभिज्झा विगता होति, व्यापादो विगतो' होति', थीनमिद्धं विगतं17 होति, उद्धच्चकुक्कुच्चं विगतं11 होति11, विचिकिच्छा पहीना होति, आरद्धं होति विरियं असल्लीनं, उपट्ठिता सति18 असमुढा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं, निसिन्नो पि20 भिक्खवे भिक्खु एवंभूतो आतापी2 ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो ति वुच्चति ।- सयानस्स 22 चे पि23 भिक्खवे भिक्खुनो जागरस्स अभिज्झा विगता होति, व्यापादो विगतो24 होति24, थोनमिद्धं विगतं25 होति 25, उद्धच्चकुक्कुच्चं विगतं26 होति26, विचिकिच्छा पहीना27 होति27, आरद्धं होति28 विरियं असल्लीनं, उपट्टिता सति असंमुट्ठा29,पस्सद्धो
- असंमुट्ठा, द्र० सम्मुस्स न ता, पुग्गल- पञ्जत्ति २८ असंमुस्सनता, धम्मसंङगणि १४,.... अप्पमुट्ठा, D.E., द्र० सुमङगल-विलासिनी I-p. II3,J.P.t.S., 1884, P.94. 2 °द्ध, C. अस्सार',C. + एतदग्गं, D.E.; B.C. आम्रघडते-चित्तं, एकग्गं इत्यतः परं। चरम्पि, B.C. D.E.; पर", D.E.
ति, नास्ति B.; 'त्थे तीति, C. D.E.Pa. नास्ति चे; B.C. नास्ति चे पि. 8 अविज्जा, D.E. ॥५॥, M. 10 नास्ति B.C. M.P.Pa.; (पे॥, C.;॥५॥, B). 11 नास्ति सर्वत्र ह. 12असंयुटु, P.; असंपमुट्ठा, Pa; अप्पम्मुट्ठा, D.; अपम्म', E. 13 आरद्धो, C. 1+नास्ति Pa. 15 °त्थिो , C. 16B.C.Pa. केवलं चे। 17 न सर्वत्र ह० (पे, C.; , B.) 18 उपट्टितस्सति, C. 1 अप्पमुट्ठा, D.E. 20 नान्ति B.C.D. 21 नास्ति D.E. 22 सयनस्स, B.C. 23 C. Pa. पाठे केवलं-चे. D.E. नास्ति चे पि। 241, M. 25 न सर्वत्र ह० (पे॥, C.;॥॥, B.) 26न सर्वत्र ह० 27 नास्ति M. 28 नास्ति C. 29 अपम्मुट्टो, D.E.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 106 107 108 109 110 111 112