Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
८८ ] इतिवृत्तकं
[ चतु. ४ १०२-जानं-सुत्तं [चतु. ३] जानतोहं भिक्खवे पस्सतो आसवानं खयं वदामि, नो अजानतो अ अपस्सतो । किञ्च भिक्खवे जानतो किं+ पस्सतो आसवानं खयो होति? इदं दुक्खन्ति भिक्खवे जानतो पस्सतो आसवानं खयो होति', अयं दुक्खसमुदयो ति भिक्खवे जानतो पस्सतो आसवानं खयो होति, अयं दुक्खनिरोधो ति भिक्खवे जानतो पस्सतो आसवानं खयो होति, अयं दुखकनिरोधगामिनी' पटिपदा ति भिक्खवे जानतो पस्सतो आसवानं खयो होति । एवं खो भिक्खवे जानतो पस्सतो10 आसवानं खयो होतीति11।
सेखस्स सिक्खमानस्सा उजमग्गानुसारिनो। खयस्मि पठमं जाणं ततो अझा अनुत्तरा1 3 ॥ ततो अञ्ञा विमुत्तस्स विमुत्तिज्ञाण + मुत्तमं । उप्पज्जति खये जाणं खीणा1 5 संयोजना15 इति । न त्वेविदं16 कुसीतेन बालेनमा विजानता17 । निब्बानं अधिगन्तब्बं18 सब्बगन्थपमोचनन्ति ॥३॥
१०३-समण-सुत्तं [चतु. ४] ये हि केचि20 भिक्खवे समणा वा21
1नो अपस्स D.E.Pa. किञ्चि , B.C.D.E. किं, M.P.; कि, B.; किञ्चि , D.E.; नास्ति C, Pa. +खयो ति, Pa. खयो ति, Pa. 6 °ई, C.D.E.; शेषेषु ह० °इ, पतिप्,' P.Pa तं, P.; नास्ति C. Pa.
सर्वत्र ह. किन्तु M. पठति एवं पस्सतो इत्यतः प्राक। 10 होति, B.C.M. 11 भिक्खमानस्स, C.; खयमानस्स Pa. 1'अनन्तरा, M. Pa.; शेषेषु ह. अनुत्तरा। 13 साद्धं, ज, B.p.; अन्यत्र ह. एकेन 1+खीण, C.D.; खीणं, संयोजन, M. आद्यं गाथा द्वयं द्र० अङगुत्तरनिकाय ३.८४ 15 तोचरं, Bc 16A. पाठः-मकारो पदसन्धिकरो, द्र० Ed. Muller, pali. Gr. P. 63.; बालेन अविज्° B.C.; वालेन अन्ता (?), D.E. 17 °गन्धब्ब, B. 18 °गन्य', M.; शेषेषु ह० गन्ध। 19 काचि B.; योहि को चि,C. 20 नास्ति D.E.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112