Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 95
________________ चतु. २ ] चत्तारि सुत्तं तं तादिसं देवमनुस्ससेट्ठ 1 सत्ता' नमस्सन्ति भवस्स पारगुन्ति ॥ अयम्पि अत्यो वुत्तो भगवता इति मे सुतन्ति ॥ १॥ १०१ - चत्तारि सुत्तं [चतु. २] *चत्तारि मानि भिक्खवे अप्पानि चेव सुलभानि च तानि च अनवज्जानि । कतमानि चत्तारि ? पंसुकूलं भिक्खवे चीवरानं अप्पञ्च सुलभञ्च तञ्च अनव । पिण्डियालोपो भिक्खवे भोजनानं अप्पञ्च सुलभञ्च तञ्च अनवञ्जं । रुक्खमूलं भिक्खवे सेनासनानं अप्पञ्च सुलभञ्च तञ्च अनवज्जं । पूतिमुत्तं भिक्खवे भेसञ्जानं 10 अप्पञ्च सुलभञ्च तञ्च अनवज्जं 11 । इमानि खोभिक्खवे चत्तारि अप्पानि चेव सुलभानि च 12 तानि 1 3 च 1 3 अनवज्जानि । यतो खो भिक्खवे भिक्खु 14 अप्पेन च तुट्ठो होति सुलभेन च, 1 4 इमस्साहं 15 अञ्ञ्ञतरं सामञ्ञङ्गन्ति वदामीति । अनवज्जेन तुटुस्स अप्पेन सुलभेन च । न सेनासनमारम्भ चीवरं पानभोजनं । 6 विघातो होति चित्तस्स दिसा नप्पटिहञ्जति ॥ ये चस्स धम्मा अक्खाता सामञ्ञस्सानुलोमिका । अधिग्गहीता 17 तुट्ठस्स अप्पमत्तस्स भिक्खुनो 18 ति ॥ २ ॥ [ ८७ 1. मनुस्सानं से, B. C. 2 सक्का, C. Pa. ★ M. नास्ति Pi. 5 गतानि च, P; C. " चीवरं, D.E. 7 भोजनं D.E. 9 भेसज्जं D.E. 10 अनवज्ज्ञानं, C. B. 13 भिक्खु तुट्ठो होति अप्पेन 14 तस्साहं, D.E.; इदमस्साहं, P. Pa. D. E.; न पत्ति, Pa., हञ्जसि, B. C.D.E. A.; Burmese ह० आदितः इंत्यतो यावद् तुट्ठस्स गुति, B. C. P., गूति, तानि च Pa; तानिचतारि, 8 सेनासनं, D.E.M.P.Pa. 11 नास्ति D.E. 12 नास्ति चवे सुलभेनच अनवज्जेन, D.E. 15 नपटि, M.P.; नप्पति, B. C. 16° इता, B.M. 17 भिक्खुनो, सिक्खतो. Pa; न सन्ति सर्वा गाथा, second, द्वितीयं त्यक्तः खंडः —जानतो अहं भिक्खवे इत्यतः पर परतन किन्तु योज्यते सुत्त 18 अहं, B. Pa. * संपूर्ण सुत्तं अङगुत्तरनिकाये चतु० २७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112