Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
तिक. ५1१० ]
धम्म-सुतं
६८ - दान - सुतं [तिक. ५६ ]
द्वे - मानि 1 भिक्खवे दानानि आमिसदानञ्च धम्मदानञ्च, एतदग्गं भिक्खवे इमे द्विनं दानानं यदिदं धम्मदानं । द्वे मे भिक्खवे संविभागा आमिससंविभागो च धम्मसंविभागो च, एतदग्गं भिक्खवे इमेसं द्विनं संविभागानं यदिदं धम्मसंविभागो। द्वे मे भिक्खवे अनुग्गहा आमिसानुग्गहो * च धम्मानुग्गहो च, एतदग्गं भिक्खवे इमेसं द्विनं अनुग्गहानं यदिदं धम्मानुग्गहो ति ।
[ ८३
यमाहु दानं परमं अनुत्तरं यं संविभागं भगवा अवण्णयि ।
अम्हि खेत्तम्हि पसन्नचित्तो विञ्ञ पजानं को न यजेथ काले ॥ ये चैव भासन्ति सुणन्ति चूभयं पसन्नचित्ता सुगतस्स 7 सासने ।
ते सो अत्यो परमो विसुज्झति ये अप्पमत्ता सुगतस्स सासने ति ॥ ९ ॥
६६ - धम्म सुत्तं [तिक. ५/१०]
वृत्तं तं भगवता वुत्तमरहता ति मे सुतं । धम्मेनाहं भिक्खवे तेविज्जं ब्राह्मणं पञ्चापेमि, नाञ्ञ 10 लपितलापनमत्तेन । कथञ्चाहं 11 भिक्खवे धम्मेन तेविज्जं ब्राह्मणं पञ्ञामि नाञ 12 लपितलापनमत्तेन ? - इष भिक्खवे भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं एकम्पि
13 द्वेपि जातियो तिस्सो पि जातियो चतस्सो पि जातियो पञ्च 14 पि 14 जातियो दस ३पि 15 जातियो वीसम्पि 'जातियो तिसम्पि 17 जातियो चत्तालीसम्पि जातियो पज्जासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि,
'इमानि B.C.M. 2 आमिस्स, B.D. E.; च नास्ति, D.E. अम्मिस्, P. 4 आमिस अनु, D. E.; आम्मिस्सनु, M.; आमिस्सानु', B. 5 अग्गदक्खिणखेत्तहि, B. 6 यजेय, P. "सुग्ग°, P.Pa. 8 वृत्तं, एतमत्थं, अयम्पि, केवलं M. B. P . Pa. सर्वत्र - ब्रह्म किन्तु M. ब्राह्म 10 नां, M.; न अ, B. C. P. P. 11 कथञ्च, M. 125i, M.; न अ, C. P. Pa. अन, B. 18nfa, C.P.Pa. 1 4 नास्ति C.D.E.P.Pa. 15 दसम्पि, B. C. P. Pa 16वीसम्पि, C.; विसम्पि, B.; विसंपि, P. Pa; वसितिम्पि, D.E. विसंपि, M. 17 तिसम्पि, B.
*द्र० सुतं १००, अङगुत्तरनिकाय २।१० ३ च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112