Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 92
________________ ८४ ] इतिवृत्तकं [ तिक.५।१० अनेके पि संवट्टविवट्टकप्पे अमुत्रासिं एवंनामो एवंगोत्तो एवम्वण्णो एवमाहारो एवंसुखदुक्खपाटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादि तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवं सुखदुक्खपटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति । अयमस्स पठमा विज्जा अधिगता होति, अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमतस्स आतापिनो पहितत्तस्स विहरतो ।-पुन च परं भिक्खवे भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन' सत्ते पस्सति चवमाने उप्पज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मपगे सत्ते पजानाति । इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता' मनोदुच्चरितेन1 0 समन्नागता10, अरियानं उपवादका मिच्छादिट्टिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन। समन्नागता11 मनोसुचरितेन समन्नागता अरियानं उपवाहका सम्मादिट्टिका सम्मादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा सुगति सग्गं लोकं उपपन्ना ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन 2---पे-यथाकम्मूपगे सत्ते पजानाति । अयमस्स दुतिया विज्जा अधिगता होति, अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्सविहरतो।-पुन च परं भिक्खवे भिक्खु आसवानं खया अनासवं चेतो विमुत्ति पञ्झाविमुत्ति! 3 दिठे व धम्मे सयं अभिज्ञाय14 सच्छिकत्वा उपसम्पञ्ज विहरति । अयमस्स ततिया विज्जा अधिगता होति, अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमतस्स आतापिनो पहिततस्स विहरतो। एवं खो अहं भिक्खवे धम्मेन तेविज्जं ब्राह्मणं 1 अमुत्रासिं, C.M.; °सि, B.D.E.P. Pa. नास्ति D.E. 3°वेदि, B.C. P.Pa. 'उदपादि, M.; °दि, B.C.P.Pa; उप्पादि, D.E. तत्रापासन्ति, Aa.; °आसि, विहाय सर्वत्र ह० तत्रासापि, D.E.; तत्रासि, C. 6 °वेदि, B.C. 7 °मानस्सकेन, B.M.P.Pa. च पन, B.C. संचित्य त्यक्तं सर्वत्र द्र० सुतं ७०-७१. 10 दुच्च, सम, संचिन्त्य त्यज्यते 11न त्यज्यते D.E. द्र० सुतं ७०-७१. 12 °मानुस्सकेन, B. M. P. Pa. 18 °विमुत्ति M.; B.C. D.E.P.Pa; विहाय द्र० तदेव वाक्यं सुत्ते ९७. 1+अभिचा , B.C.M. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112