Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 67
________________ तिक. ३।३७ ] ७६-सुख-सुत्तं [ ५९ ७६-सुख-सुतं [३।३।७] वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं। तीणि-मानि भिक्खवे सुखानि पत्थयमानो सीलं रक्खेय्य पण्डितो। कतमानि तीणि? पसंसा मे आगच्छतू ति सीलं रक्खेय्य पण्डितो, भोगा मे उप्पान्तूति सीलं रक्खेय्य पण्डितो, कायस्स भेदा परम्मरणा सुगति सग्गं लोकं उपपज्जिस्सामीति सीलं रक्खेय्य पण्डितो। इमानि खो भिक्खवे तीणि सुखानि पत्थयमानो सीलं रक्खेय्य पण्डितो ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति । सीलं रक्खेय्य मेधावी पत्थयानो तयो सुखे। पसंसं वित्तलाभञ्च पेच्च सग्गे पमोदनं ॥ अकरोन्तो पि चे पापं करोन्तमुपसेवति । संकियो' होति पापस्मि अवण्णो चस्स रूहति ॥ यादिसं कुरुते मित्तं यादिसं चुपसेवति । स वे11 तादिसको होति सहवासो12 हि13 तादिसो ॥ सेवमानो सेवमानं संम्फुटो सम्फुसं14 परं सरो दुटो15 कलापं वा अलित्तमुपलिम्पति16 । उपलेपभया17 धीरो18 नेव पापसखा सिया ॥ पूतिमच्छं कुसग्गेन यो नरो उपनय्हति20 । कुसा पि पूति वायन्ति एवं वालपसेवना ॥ तगरञ्च1 पलासेन यो नरो उपनय्हति । पुत्ता पि सुरभि22 वायन्ति एवं धीरूपसेवना ।। तस्मा पलासपुटस्सेव23 जत्वा सम्पातय24 त्तनो। -1 उपपज्ज°, B.E.M. 2 सुगति, P.; सुग्गति, Pa. 3 उप्पज्ज°,C.E. +नास्ति. P.Pa. 5°वि, सर्वत्र न नास्ति त E. 6पसंसि, B.C. वित्त°, E. P. Pa. च A. (धनलाभं भागप्पत्ति); चित्त, D.; वित्ति, B.C.M. च मोदनं, D.E. सन्तियो, D.E. 10यादिसञ्चुप, P.Pa.; °. बुपस°, M.; यादिसंमुप ,C.; °मप', E.; °म्मप, D. 11 चे, B.C.M. 12 सहावायो, B.; सभावासो,D.E. 13 पि, B.C.M. 14 संफुसि, B.; °फुसी, C. 15 विद्धो किन्त 16अमलिलित्तप्पति, D.E. व्यत्यास 17 उपलिम्प, P.M.; उपलेपतया, P.; °तिया, Pa.; उप्पलेपतिता, C. 18वारि (?).,C. 19 °सूखा, D.E. 20 उपनेय्हति, B.P.Pa. 21तग्ग°, B.M.P.Pa. 22सरभि, B. 23 पलासपुटस्सेव केवलं M. च A.; मालपुटस्सेव, P.; Pa. नास्ति गाथा मलमट्टस्सेव, B.; फलमुट्टस्सेव, C.; पत्तपुटस्सेव न्दोनुकल D.E. 24 संपातम् M.P. च A.; संपाकम्, B.D.E.; सपाकम्,C. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112