Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
६८ ]
इतिवृत्तकं
[ तिक. ४५
सात्थं सव्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। अयं भिक्खवे पठमो पुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सानं । पुन च परं भिक्खवे तस्सेव सत्थु सावको अरहं होति खीणासवो वुसितवा कतकरणीवो, ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदझाविमुत्तो । सो धम्म देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं, सात्थं] सव्यञ्जन केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। अयम्पि भिक्खवे दुतियो पुग्गलो लोके उपज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सानं , पुन च परं भिक्खवे तस्सेव सत्थु सावको सेखो' होति पाटिपदो बहस्सुतो सीलवतूपपन्नो। सोपि धम्म देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं, सात्थं सव्यञ्जनं केवलपरिपुण्णं परिसुद्ध ब्रह्मचरियं पकासेति। अयम्पि भिक्खवे ततियो पुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सानं । इमे खो भिक्खवे तयो पुग्गला लोके उप्पज्जमाना उप्पज्जन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सानन्ति ।
सत्था हि लोके पठमो महेसि तस्सन्वयो सावको भावितत्तो। अथापरो पाटिपदो पि सेखो12 बहुस्सुतो सीलवतूपपन्नो13 ॥ एते तयो देवमनुस्ससेट्ठा14 पभंकरा धम्ममुदीरयन्ता। अपावुणन्ति17 अमतस्स द्वारं योगापमोचेन्ति18 बहुजनं ते10॥
1 सत्थं, M.P.; द्वितीयपंक्तो Pa. 2 °व्यञ्ज, B.M.P.Pa. ३ सम्माद्, B.P.Pa. 4 यो, C. 5 °व्यङ्ग् , B.C.M.Pa. पुनचरं, P.Pa. 7 सेक्खो , D.E. 8°वतुप, B.P. 9 °व्यञ्ज', B.C.M.P.Pa. 10 °मनुस्सानन्ति, D.E. 11 C. नास्नि (इमे ......°मनुस्सानन्ति), योजपतिअशुद्धः उप्पज्जमानो उप्पजति। 12 सेक्खो, D.E. 13 °उपप्', B. 14 °मनुस्सा स्', B.D.E. 15 पभडक, B.M.P.Pa. 16 उदिरयन्ता, M.; °ईरियन्तो, D.E.;-उदिस्सयन्तो, C.;-उनिदिस्सयन्तो, B.;उदिवस्सन्तो, P.; उदिदंस्सन्तो, Pa. 17 अपावुणति ननु; अपामुणन्ति, B.; अपापुनेन्तीति उग्घाटेन्ति, A.; अपापुरेन्ति, M.; अपापुरन्ति, C.D.E.P.Pa. 18 पमोचेन्ति, P.Pa.; पमोचन्ति, C.D.E.; पमुच्चन्ति, B.M. 19 बहुजनं ते, Pa.; °जनन्ते, B.; °ञ्जनन्ते, M.; °जण ते, D.;°जना ते, C.E. च P.?).
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112