Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 82
________________ ७४ ] इतिवृत्तकं [तिक. ४।१० सम्मग्गतं! सन्तचित्तं वादो तम्हि न रूहति ॥ तादिसं मित्तं कुब्बेथ* तञ्च सेवेय्य पण्डितो। यस्स मग्गानुगो भिक्खु खयं दुक्खस्स पापुणे ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१०॥ चतुत्थो वग्गो तस्स उद्दान: वितका (८०) सकार (८१) सद्दा(२) चवमान0 (३) लोके। (८४) असुभं (५)। धम्म (८६) अन्धकार (८७) मनं (5) देवदत्तेन (८६) ते" दसाति ॥ 1 समग्ग', B.C.M.P.Pa. तब्बि, C. बुहति, B. + कुब्बति, C.; कुब्बेथ, M.;Pa.; कुप्पेथ, B.; कुपेथ, P. तञ्चे। 6 °आनुभो, B. अयम्पि, केवलं M. 8 उद्दानं-स्तोक मेवाशुद्धं C. तृतीयः पादः समानः सर्वत्र ह. सद्ध, D.E.; सन्त, B.P.; सन्तं, C.; नास्ति Pa. 10°णं, P.Pa. वचमाला,B. लोको,B.D.E.Pa. 12 असुभ,B.D.E.M.P.; असूरा, Pa. 13 देवदत्तो ति, B.M. 1+तेरस, B. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112