Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 80
________________ इतिवृत्तकं यो च लोभ पहन्त्वान। लोभनेय्ये न लुब्भति । लोभो पहीयते तम्हा उदबिन्दु व पोक्खरा ॥ अनत्थजननो दोसो दोसो चित्तप्पकोपनो । भयमन्तरतो जातं तं जनो नावबुज्झति ॥ दुट्ठो अत्थं न जानाति दुट्ठो धम्मं न पस्सति । अन्धं तमं तदा होति यं दोसो सहते नरं ॥ यो च दोसं पहन्त्वान' दोसनेय्ये न दुस्सति । दोसो पहीयते तम्हा तालपक्खं 7 व7 बन्धना ॥ अनत्थजननो मोहो मोहो चित्तप्पकोपनो । भयमन्तरतो जातं तं जनो नावबुज्झति ॥ मूळ्हो अत्थं न जानाति मूळ्हो धम्मं न पस्सति । अन्धं " तमं तदा होति यं मोहो सहते नरं ॥ यो च मोहं पहन्त्वान मोहनेय्ये न मुह्यति । मोहं विहन्ति सो सम्बं आदिच्चो वुदयं 10 तमन्ति ॥ ९ ॥ ७२ ] [ तिक. ४।१० ८६ - देवदत्त - सुत्तं [तिक. ४।१०] वृत्तं तं भगवता वुत्तमरहताति मे सुतं । 1 । तीहि भिक्खवे असद्धम्मेहि अभिभूत परियादिन्नचित्तो' 2 देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो । कतमेहि तीहि ? पापिच्छताय भिक्खवे अभिभूतो परियादिन्नचित्तो 1 4 देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो । पापमित्तताय भिक्खवे अभिभूतो पहत्वाना D.E. Aa 2 पहियते, B.C.M. तम्हा, D.E.Aa., तस्मा, B.C.M.P.Pa. * उदकब् ं, B. "चित्तप', M. 7 तालपक्कं व, M.; पक्कमिव अन्यत्र ह० अन्धतमं, B.MP. 8tfa, D.E. पहत्वान, D.E. 10 बुदय, B. P. Pa; बुधयं, C; 11 गमन्ति, D.E. 12 वृत्तं एतमत्थं केवलं in M. सर्वदा परियादिण्ण अस्मिन् सूत्रे, अन्यत्र ह० सकृद् 14 अपाय् , B.C.P. Pa Shree Sudharmaswami Gyanbhandar-Umara, Surat उदयं, D.E. 1 $B., M. अन्यदा ण्ण्, www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112