Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 61
________________ ३।३।२] दिट्ठ-सुत्तं अप्पस्सुतो1 अपुञ्झकरो। अप्पस्मि इध जीविते। कायस्स भेदा दुप्पो निरयं सो2 उपपज्जती'ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१॥ (७१-दिट्ठ-सुत्तं ३।३।२ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं ! दिट्ठा मया भिक्खवे "सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परम्मरणा, सुगति सग्गं लोकं उपपन्ना । तं खो पनाहं भिक्खवे ! नाज्ञस्स समणस्स वा ब्राह्मणस्स' वा सुत्वा वदामि-'दिट्ठा मया भिक्खवे ! सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परम्मरणा सुगति सग्गं लोकं उपपन्ना' । अपि च भिक्खवे10 ! यदेव साम।। जातं11 सामंदि812 सामं विदितं तदेवाहं वदामि-'दिट्ठा मया भिक्खवे सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा सुगति सग्गं लोकं उपपन्ना13' ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति सम्मा मनं 14 पणिधाय14 सम्मा वाचं अभासिय 1 । सम्मा कम्मानि कत्वान कायेन इध पूग्गलो॥ अप्पस्सुतापुञ्जक्°, M.; अप्पसुताप°, P.Pa.; अप्पयुत्तो पु°, B.C. (पुजनरो, B.). सोपपञ्जतीति, M. ७१. सत्ता इत्यतः परं, कायस्स भेदा परम्मरणा-इति योजनाऽयुक्ता. 4 उप्पन्ना, C.D.E.; उप्पपन्ना ति, B. 5 पन, B. नास्स, B. ब्रह्मणस्स, B.P.Pa. 8 सुग्गति, B. 9 उप्पन्ना, C.D.E. 10 भिक्खवे त्यक्तः. B.; अपि च यदेव भिक्खवे, C.; अपि च देव भि°,D. E. सामञ्जातं,C.D.E.: सामंआ,B. 1त्यक्तः.D.E. 13 उप्पन्ना, D.E. 14मानं पनी°, C. 15 अभासिय, C.D.E.M.P.Pa; अभासिस्स, B.; द्र०७० सुत्तं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112