Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
।२।८ ]
संघभेद-सुत्तं
योनिसो मनसिकारो। योनिसो भिक्खवे! भिक्खु मनसि करोन्तो अकुसलं पजहति कुसलं भावेतीति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
योनिसो मनसिकारो धम्मो सेखस्स भिक्खुनो। नत्थो एवं बहूपकारो उत्तमत्थस्स पत्तिया। योनिसो पदहं भिक्खु खयं दुक्खस्स पापुणे ति' अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥६॥
(१७--कल्याणमित्तता-सुत्तं १।२७) वुत्तं हेतं भगवता वृत्तमरहता' ति मे सुतं- 'सेखस्स10 भिक्खवे! भिक्खनो अप्पत्तमानसस्स अनुत्तरं योगक्खेमं पत्थयमानस्स विहरतो बाहिरं अङ्गन्ति करित्वा न अझं एकङगम्पि समनुपस्सामि एवं बहुपकारं यथयिदं भिक्खवे कल्याणमित्तता । कल्याणमित्तो भिक्खवे ! भिक्खू अकुसलं पजहति कुसलं भावेतीति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
कल्याणमित्तो यो भिक्खु सप्पतिस्सो15 सगारवो। करं16 मित्तानं वचनं सम्पजानो पतिस्सतो17 । पापुणे अनुपुब्बेन सब्बसंयोजनक्खयन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति18 ॥७॥
(१८-संघभेद-सुत्तं १।२।८) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सूतं19-"एकधम्मो भिक्खवे ! लोके उप्पज्जमानो उप्पज्जति बहुजनाहिताय बहुजनासुखाय20 बहुनो जनस्सी
___1C. मनसि.... एका पंक्तिः त्यक्त एतं M. एव। ध यस्स स्°, B.; ध° सेक्खस्स, D.E. बहुकारो, M. 5 पजहं, D.E. 6 भिक्खू,E. भिक्खवे, D. पापुनोति, E..;°नाति, D. 8 अयं° M. एव ।
१७. वृत्तं M. एव। 10 सेक्खस्स, C.D.E. 11 यथायिद, B.Pa. 12 °मित्तं, P.Pa. 13 भावेति, B. 14°एतं M. एव। 15 सप्पटिस्सो, M. 16 कल्याणमि°, C. 17 पटि°, M. 18अयं°, M. एव
१८ 19वुत्तं M. एव। 20 बहुजन अहिताय बहुजन असुखाय, B.P. Pa.; D.E. इमे शब्दाः त्यक्ताः । शबहुजनोजनस्स, B.C. (B प्रथमः जकारो विच्छिन्नः।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112