Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 54
________________ २-दुतिय-वग्गो (६०-पुञ्ज-सुत्त ३।२।१ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं "तीणिमानि भिक्खवे! पूनकिरियवत्थूनि । कतमानि तीणि? दानमयं पुञ्जकिरियवत्थु सीलमयं पुजकिरियवत्थु भावनामयं पुजकिरियवत्थु । इमानि खो भिक्खवे ! तीणि पुञ्जकिरियवत्थूनी'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति पुञ्जमेव सो सिक्खेय्य आयतग्गं सुखिन्द्रियं । दानञ्च समचरियञ्च मेत्तचित्तञ्च भावये ॥ एते धम्मे भावयित्वा तयो सुखसमुद्दये । अब्यापज्झं सुखं लोकं पण्डितो उपपज्जती'ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१॥ (६१-चतु-सुत्त ३।२।२ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-''तीणिमानि भिक्खवे ! चक्खूनि। कतमानि तीणि? मंसचक्खु दिब्बचक्खु पञाचक्खु । इमानि खो भिक्खवे ! तीणि चक्खूनी'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति':-- मंसचक्खु दिब्बचक्खु पञाचक्खु अनुत्तरं । एतानि तीणि चक्खूनि अक्खासि पुरिसुत्तमो' । ६०. मानि-त्यक्तः B, 2०किरिया , D. E.; °क्रिय, M. भावेय्य, C. Pa. (P. सिक्खेय्य)। 'सुखुन्द्रियं, D.E 5°समुद्दये, D.E.M.; °समुदये, P.Pa.; सुखदुखिन्द्रियो, C.; दुक्खुन्द्रिये, B. उपपच्चतीति, B; उपज्झगाति, Pa. गाथा २२ सूत्रेऽपि. ६१. 'एतं ... वुच्चति-त्यक्तःB.C.Pa. ४°चक्खू, P.Pa. 'पू°,B. ४६ ] [ ३।२।२ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112