Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 46
________________ ३८ ] इतिवृत्त के ( ४६ - दिट्टिगत सुत्त २।२।१२ ) । 5 7 1 बुत्तं तं भगवता वुत्त मरहता' ति मे सुतं - " द्वीहि भिक्खवे ! दिट्ठिगतेहि परिपुट्ठिता देवमनुस्सा ओलियन्ति एके अतिधावन्ति एके चक्लुमन्तो च परसन्ति । कथञ्च भिक्खवे ओलियन्ति 3 एके ? भवारामा * भिक्खवे ! देवमनुस्सा भवरता भवसम्मुदिता ते भवनिरोधाय धम्मे देसियमाने चित्तं न० पक्खन्दति न पसीदति न सन्तिट्ठति नाषिमुच्चति, एवं खो भिक्खवे ! ओलियन्ति 10 एके । कथञ्च भिक्खवे ! अतिधावन्ति एके ? भवेनेव खो पनेके अट्टियमाना हरायमाना जिगुच्छमाना 14 विभवं अभिनन्दन्ति । यतो किर भो परम्मरणा, उच्छिज्जति विनस्सति न होति परम्मरणा एवं सन्तं एतं पणीतं एतं यथावन्ति 17 ! एवं खो भिक्खवे ! अतिधावन्ति एके । कथञ्च भिक्खवे ! चक्लुमन्तो परसन्ति ? इध भिक्खु भूतं भूततो परसति, भूतं भूततो दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्न होति, एवं खो भिक्खवे ! चक्मन्तो परसन्तीति एतमत्वं भगवा अवोच, तत्येतं इति वुच्चति अयं अत्थो 15 कायस्स भेदा 9 ये 20 भूतं भूततो दिस्वा भूतस्स च अतिक्कमं । यथाभूते । विमुच्चन्ति भवतण्हापरिवखया । 21 , [ २।२।१२ 1 ४९. ओलीय, E. A. a. 2 त्यक्तः D.E. बोलीय C. E. 4 5 6 नचितं भवरामा, B. D.E.M. समुदिता, B. M. 7 न्धति, C. Aa 8 नसम्पसीदति, D. E.; नप्पसीदेति, Pa.; त्यक्तः C 9 fr, B.P.Pa. 10 ओली, E. Pa. पुस्तके – “खो भिक्खये. ( सुत्त ०५१ ) -- सन्दर्भों न न दृश्यते. भवन्ति B. 12 अट्टियन्ति o Journ. P. T. S. 1886. p. 104; अत्थियमाना ति ( ? ).. पीलियाना A 11 अभि अरुपधातु 18 A. व्याख्यायते - हराव' लज्माना । P; जिगुच्छयमाना, D.E. 16 पनी, C.Aa. 1 एतं यथावन्ति D; च धावन्ति P; यथा च एतं धावन्ति, C. C.D.E.P. वयाभूतं D.E. Shree Sudharmaswami Gyanbhandar-Umara, Surat 19 C.M.P. योजितः च; B योजितः व. 1 14 जिकुच्छ B; जिकु 15 अत्था, M.; अता, D.E. यायावन्ति, E. M.; यथा एवं अति धावन्ति B. 1 वक्तः 18 20यो, M. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112