Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 16
________________ । इतिवृत्तकं [ ११२।६ (१५-तण्हा सुत्तं १।२।५) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-'नाहं भिक्खवे! अञ्ज एकसंयोजनम्पि समनुपस्सामि येनेव संयोजनेन संयुता सत्ता दीघरतं सन्धावन्ति संसरन्ति यथयिदं भिक्खवे तण्हा--संयोजनं। तण्हासंयोजनेन हि भिक्खवे ! संयुत्ता सत्ता दीघरत्तं सन्धावन्ति संसरन्तीति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति-8 तण्हादुतियो' पुरिसो दीघमद्धानं संसरं। इत्थभावनथाभावं10 संसारं नातिवत्तति ॥ एवमा2 दीनवं ञत्वा तण्हादुक्खस्स सम्भवं । वीततण्हो अनादानो सतो भिक्खु परिब्बजेति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति15 ॥५॥ ( १६ –सेख-सुत्तं १।२।६ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं16--'सेखस्स17 भिक्खवे! भिक्खुनो अप्पत्तमानसस्स18 अनुत्तरं योगक्खेमं पत्थयमानस्स विहरतो अज्झत्तिकं अङ्गन्ति करित्वा न अञ्जएकङ्गम्पि समनुपस्सामि एवं बहुपकारं20 यथयिदं भिक्खवे ! १५. 1 अज', त्यक्तं.B. 2 °सओजनं, B.M. येन, M. सोज°, B.M. संवुत्ता, एकः त कारो, D.E. यथायिद, 'सोज',B.M. B.C.P.Pa. एतत् M.पुस्तक एव तण्हादुतियो तण्हासहायो (विच्छिन्नो हस्तलेखे-सहारो), A. 10 इत्थभाव°, C.A. तत्थ इत्थिभावो मनुस्सत्तं अञ्जया भावो ततो अ वसिट सत्तावासा. . 11 नातिवत्तति न अतिक्कमति, A. 12 एवं, C.M.P.Pa.A.; एतं B.D.E. 13 दिस्वा, C.P.Pa. 14 एतासां एव गाथानां पुनरावृत्तिः १०५ सूत्रे। 15 अयं M. पुस्तक एव १६. 16वुत्तं ° M. एव 17 सेक्खस्स, C.D.E. अप्पत्त°, B.D. 18 E.P. M. Aa.; असम्पत्त°, 0. Pa.; असंपत्तमानस्स, C.; अप्पत्त अरहत्तस्साति, A., मानस शब्दस्यायमर्थो ऽन्यत्र गाथयाऽपि प्रतीयते। धम्मपदं २५५ (S.Childers, Dict.S.V. सेखो). 19 अत्तनो सन्ताने समुट्टितं करणन्ति कत्वा, A. 20 बहुकारं, C. यथायिदं, B.; यथाइदं, D. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112