Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 30
________________ इतिवृत्तकं ( २६ - इन्द्रिय- सुत्तं २।१।२ ) वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं -- " द्वीहि भिक्खवे धम्मेहि समन्नागतो भिक्खु दिट्ठे'वर धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं, कायस्स भेदा परम्मरणा सुगति पाटिकङखा. कतमेहि द्वीहि ? इन्द्रियेसु गुत्तद्वारताय च भोजने मत्तञ्ञ ताय च । इमेहि भिक्खवे ! द्वीहि धम्मेहि समन्नागतो भिक्खु दिट्ठ' व' धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं, कायस्स भेदा परम्मरणा सुगति पाटिकझखा'ति । एतमत्थं भगवा अवोच, तत्थेतं इतिवुन्नति - २२ ] चक्खु सोतञ्च घानञ्च जिव्हा कायो तथा मनो । एतानि यस्स द्वारानि सुगुत्तानि ध 10 भिक्खुनो ॥ भोजनम्हि च मत 11 इन्द्रियेसु च संवुतो । कायसुखं चेतोसुखं सुखं सो12 अधिच्छति ॥ अडरहमानेन 13 कायेन अडरहमानेन 14 चेतसा । दिवा वा यदि वा रत्तिं 15 सुखं विहरति तादिसो 'ति ॥ अयम्पि अत्यो वृत्तो भगवता इति मे सुतन्ति ||२|| (३० - - तपनीय सुत्तं २।१३ ) वृत्तं तं भगवता वृत्तमरहता ति मे सुतं – “द्वे मे भिक्खवे ! धम्मा तपनीया 17 । कतमे द्वे ? इध भिक्खवे ! एकच्चो अकतकल्याणो होति अकतकुसलो अकतभीरुताणो 18 कतपापो कतत्थद्धो 19 कतकिब्बिसो । सो अकतं मे [ २।१३ २९. चेव, D.; द्रष्टव्यं सुत्त ४१ तद्व, B. भोजनेन, B. 8art, B.C.M. 7 चैव, D.E. 10, C. M.; च, B.D.E.P.Pa. 12 सुखं सो, M.P.Pa ( द्र०सु० २८) एवं नास्ति -- सुखं, D. E.; सुखतो, B. C 13 अटाय्°, B.; दय् D.E. 14 अदय्°, B.P.Pa; दय्°, D.E. 150 रत्ति, B. P. Pa ३०. 16 द्र०. अङ्गुत्तरनिकाय, II. 1. 3. 180 भिअत्तानो, B° ; भीरुणो, E.; 19 ° त्थद्धो, C; °त्यद्धो, E; Shree Sudharmaswami Gyanbhandar-Umara, Surat 2 सुग्गति, D.E.P.Pa. मेहि खो, D.E. " त्यक्तः. B. D.E. पुस्तकयोस्त्यक्तोयं पादः. 11 °ऊ, M.; हस्तलेखान्तरे -- °उ. °रुणो, D.; लुद्धो, B. M.; 17 तपनिया, B.M.Pa अकत अभीरुत्तानो, C. °लुद्धो, D. P. Pa www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112