Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२।२।९ ]
सिक्खा-सुत्तं
[ ३५
विपस्सनाय समन्नागता ब्रूहेता सुझागारानं' । पटिसल्लानारामानं भिक्खवे ! विहरतं पटिसल्लानरतानं अज्झत्तं चेतोसमथमनुयुत्तानं अनिराक तज्झानानं विपस्सनाय समन्नागतानं ब्रहेतानं सुझागारानं द्विन्नं फलानं अतरं फलं पाटिकङखं, दिठेव धम्मे अञ्जा, सति वा उपादिसेसे' अनागामिता' ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
ये सन्तचित्ता निपका सतिमन्तो च झायिनो। सम्मा धम्मं विपस्सन्ति कामेसु अनपेक्खिनो ॥ अप्पमादरता सन्ता पमादे भयद्दस्सिनो । अभब्बा परिहानाय निब्बानस्सेव सन्तिकेति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥८॥
( ४६ –सिक्खा -सुत्त २।२।६ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं- "सिक्खानिसंसा भिक्खवे ! विहरथ, पशुत्तरा विमुत्तिसारा सताधिपतेय्या। सिक्खानिसंसानं भिक्खवे! विहरतं पञत्तरानं विमुत्तिसारानं11 सताधिपतेय्यानं द्विन्नं फलानं अञ्जतरं फलं पाटिकङखंः दिठेव धम्मे अज्ञा, सति वा उपादिसेसे 2 अनागामिता' ति । एतमत्थं भगवा अवोच तत्थेतं इति वुच्चति:
परिपुण्णं सेखं अपहानधमं13 पञ्जत्तरं जातिखयन्तदस्सिं । तं14 वे मुनि!5 अन्तिमदेहधारिन16 मानं जहं ब्रूमि जराय पारगुं 118
1 ब्रूहेता, C. M. P. Pa. (हेतारो--अनेकत्र A.); ब्रूहेतान, B.; बहितु' D.E. 'सुञकरानं, C. विहरथ, B.C. + अरियाकत°, B,; निराकत°, P.Pa. बहेता' P.Pa. 'चेव, B. 7 °सेसा' D.E. 8 अनप°, B.: अनिपेक्खनो, D.E. द्वितीया गाथा, स्वल्प भेदेन धम्मपदे Dhp. गाथा, ३२.
४६. 10 विमुत्तिहरा, B.; °यार, C. 11 °हरानं, B.; C. विमु° सताधि प०-इत्यत-परं 12 °सेसा, B. 13 अपहान , M.P.; अप्पहान, A.; असहान°, D.E. पहान°, B.C. A. पुस्तके--पहानधम्मो कुप्पधप्मो..... अकुप्पधम्मो अप्पहानधम्मो; छन्दोनुरूपन्तु--अपहान,° दृष्टव्य-जातिखय° तस्यामेवगाथायांम्. 14 °दास्से, M.; °इ, अन्येषु हस्त० दस्सितं । 15वे, B.; दस्सितं स वे. C, 16 °धारि°, M.; °इ अन्येषु हस्त० 17 °तहं, D.E.; मानजहं, P.Pa. 18 °गं, D.E. उत्तरार्द्ध दृश्यते सुत्त० ३८.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112