Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 32
________________ २४ ] इतिवुत्तकं [ २।९।७ ( ३२—सील-सुत्तं २।१।५ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-"द्वीहि भिक्खवे! धम्मेहि समन्ना गतो पुग्गलो यथाभतं निक्खित्तो एवं निरये । कतमेहि द्वीहि ? पापकेन च सीलेन पापिकाय च दिट्ठिया। इमेहि खो भिक्खवे ! द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खितो एवं निरय'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति-- पापकेन च सीलेन पापिकाय च दिट्रिया । एतेहि द्वीहि धम्मेहि यो समन्नागतो नरो । कायस्स भेदा दुप्पो निरयं सो2 उपपज्जतीति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥५॥ (३३—सील-सुत्तं २।१।६ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-"द्वीहि भिक्खवे ! धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खितो एवं सग्गे । कतमेहि द्वीहि ? भद्दकेन च सीलेन भद्दिकाय च दिट्ठिया। इमेहि खो भिक्खवे ! द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं सग्गे'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति भद्दकेन च सीलेन भद्दिकाय च दिट्ठिया । एतेहि द्वीहि धम्मेहि यो समन्नागतो नरो । कायस्स भेदा सप्पो सग्गं सो उपपज्जजतीति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥६॥ (३४-अनोत्तप्पी-सुत्तं २।६७ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं--"अनातापी+ भिक्खवे ! भिक्खु अनोत्तप्पी' अभब्बो सम्बोधाय अभब्बो निब्बानाय अभब्बो अनुत्तरस्स ३२-1द्र०. अडगुत्तर-निकाय, III,IOBI53. 2 इति त्यज्यते. C. सोपपञ्जतीति, M. ३३- सग्गे ति, C. ३४-4 °ई, M.; °इ, B.C.P.Pa; अनागामिपि, D.E. 5°ई, C.; °इ, B.D.E.P.Pa.; अनोत्तापि, M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112