Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 38
________________ ३० ] इतिवृत्तक ( ३६ - देखना- सुलं २/२/३ ) । वृत्तं तं भगवता वृत्तमरता ति मे सुतं "तथागतस्स भिक्ावे ! अरहतो सम्मासम्बुद्धस्स द्वे धम्मदेखना परियायेन भवन्ति । कतमा द्वे ? पापं पापकतो परसथा-ति अयं पठमा धम्मदेसना पापं पापकतो 2 दिस्वा तत्थ निब्बिन्दथ विरज्जथ विमुच्चथा' ति अयं दुतिया धम्मदेसना । तथागतस्स भिक्खवे ! अरहतो सम्मासम्बुद्धस्स इमा द्वे धम्मदेसना परियायेन भवन्तीति । एतमत्वं भगवा अवोच, तत्येतं इति वुच्चति तथागतस्स बुद्धस्स सब्वभूतानुकम्पिनो । परियाय * वचनं पस्स द्वे च धम्मा पकासिता || पापर्क पस्सव चेकं तत्य चापि विरज्जय 6 ततो विरतचित्तासे दुक्खस्सन्तं करिस्सथा " - ति ॥ अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥२॥ ( ४० -विज्जातं २।२।१ ) वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "अविज्जा भिक्खवे ! पुब्बङ्गमा" अकुसलानं धम्मानं समापत्तिया, अन्वदेव अहिरीक अनोत्तप्पं विज्जा च खो भिक्खवे ! पुब्बङ्गमा कुसलानं धम्मानं समापत्तिया, अन्वदेव हिरोत्तप्पन्ति । एतमत्यं भगवा अवोच, तत्येतं इति युच्चतिः -- या काचि'मा दुग्गतियो अस्मि लोके परम्हि च । अविज्जामूलका सच्चा इच्छालोभसमुस्सया 11 ॥ यतो च होति पापिच्छो अहिरीको अनादरो [ २२३ 2 ३९. पापतो, 4 परियायेन, P. Pa ' चेक, M.; चेका P. Pa; छेका, D.E.; चेतं, D. E.; तथैवरत्तचित्तासे, Pa; तत्थेवरत्थं, P. गाथा याः पूर्वार्द्ध देवतासंयत्तेऽपि ४०. 9° गमानं' D.E. 10ge E. Muller The Pali Gramm, इच्छालोकसमुस्सयं D.E 12 अहिरीको C; अहोरिको, P. 63. M.; अहिरिको, B.D.E. Pa. Shree Sudharmaswami Gyanbhandar-Umara, Surat D.E. सम्पस्स B. " त्यक्त: D.E. परस' C.P.Pa.M.A.; बस्स, D.E.; यस्स, B. B.C. 'विरतचित्ताय' "करिययाति, B. प्रथम www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112