Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 22
________________ १४ ] इतिवृत्तकं [ २३।२ (२२-झायी-सुत्तं १।३।२ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"मा भिक्खवे ! पुज्ञानं भायित्थ, सुखस्सेतं भिक्खवे अधिवचनं, इटुस्स कन्तस्स पियस्स मनापस्स, यदिदं पुञानि। अभिजानामि खो पनाहं भिक्खवे! दीघरत्तं कतानं पुञानं दीघरत्तं इलैं कन्तं पियं मनापं विपाकं पच्चनुभूतं । सत्त वस्सानि मेत्तचित्तं भावेत्वा सत्त: संवट्टविवट्टकप्पेन-यिमं लोकं पुनरागमासि, संवट्टमाने सुदं भिक्खवे ! कप्पे आभस्सरूपगो होमि, विवट्टमाने कप्पे सुझं ब्रह्मविमानं उपपज्जामि। तत्र सुदं भिक्खवे ! ब्रह्मा होमि महाब्रह्मा अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती' । छत्तिसक्खत्तुं खो पनाहं भिक्खवे ! सक्को अहोसिं देवानमिन्दो, अनेकसतक्खत्तुं राजा अहोसि, चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी. जनपदत्थावरियप्पत्तो10 सत्तरतनसमन्नागतो।।। को पन वादो पदेस-रज्जस्स ? तस्स मय्हं भिक्खवे ! एतदहोसि। किस्स' नु खो मे इदं कम्मस्स फलं,13 किस्स13 कम्मस्स विपाको, येनाहं एतरहि एवं महिद्धिको एवं महानुभावो ति? तस्स मय्हं भिक्खवे ! एतदहोसि। तिण्णं] + खो मे इदं कम्मानं फलं, तिण्णं कम्मानं विपाको, येनाहं एतरहि एवं महिद्धिको एवं महानुभावोति, सेय्यथीदं। 5 दानस्स दमस्स सञमस्सा16 ति। एतं अत्थं भगवा अवोच, तत्थेतं इति वुच्चति-- पुझमेव सो सिक्खेय्य आयतग्गं सुखिन्द्रियं ।।। २२. विरामाभावः-मा भिक्खवे.......पदेसरज्जस्स; BM. पुस्तकयोः-भायित्य इत्येतदनंतरं-पुञ्झनि, होमि, उपपज्जामि, वसवत्ति, कोपन-इत्यतःप्राग् M. तथा-इत्येतदनंतरं पच्चनुभतं इन्दो; यथा D. पश्चात्मनापस्स, पच्चनुभूतं, आगमासि, उपपज्जामि वसवत्ति, इन्दो, धम्मराजा, प्राक्-- कोपन; E. पुस्तके-भायित्थ--इत्येतदनंतरं अधिवचनं, मनापस्स, पच्चनुभूतं, ...यथा D. 2M. त्यज्यते द्वितीयं-दीघरतंभिक्खवे दीघरतं अद्धानं इट्ठ, B. सत्त-त्यज्यते D.E. सत्तसंवट्टकप्पे, P.Pa. 4पुन, B.C. M.P.Pa; आगमा C.M. अहोसि, P.Pa. 6°त्थुसो, D.E.; पत्थुते, C.; अन्नदत्थुदस्सा, P.; अशंवत्थु, प द्र० सुत्ते ११२ एतेषां शब्दानां पुनरुक्तिस्तत्र 7°इ सर्वत्र हस्त० विजितावी E.M. अहोसि, D.M.; °इ पुस्तकयोरेव अहोसि, M.; °इ-सर्वत्रान्येषु 10 पत्तो, B.M. 11 °सम्पन्नो, B.M. 1तस्स, D.E. 1ज्ययते D.E. 14तिनं,C. 15°थिवं, B.M.P. 16संञ B. 17सुइन्द्रियं, D.E Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112