Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 18
________________ १०] इतिवृत्तकं [ ११२१९ अनत्थाय अहिताय दुक्खाय देवमनुस्सानं । कतमो एकधम्मो ? संघभेदो । संघे खोपन भिक्खवे! भिन्नो होति भण्डनानि चैव होन्ति, अजम परिभासा च परिक्खेपा च होन्ति, अञ्ञम, परिचजना च होन्ति, तत्थ अप्पसन्ना चैव नप्पसीदन्ति पसन्नानञ्च एकच्चानं अजयत्तं होतीति । एतमत्वं भगवा अवोच तत्वेतं इति वृच्चति: आपाविको नेरयिको कप्पट्टी संघभेदको । 8 9 वग्गारामो अघम्मट्ठो योगक्खेमतो धंसति । संघ समग्गं । भित्वान कणं निरयम्हि पच्चतीति ॥ अयम्पि अत्यो बुत्तो भगवता इति मे सुतन्ति ॥८॥ ( १६ – संघ-समागी - पुत्तं ११२६ ) । वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "एकधम्मो भिक्खवे ! लोके उप्पज्जमानी उप्पज्जति बहुजनहिताय बहुजनसुखाय बहुनो जनस्स अत्याम हिताय सुखाय देवमनुस्सानं कतमो एकधम्मो ? संपस्स सामग्गी संघे खो पन भिक्खवे ! समग्गे न चैव अमनं भण्डनानि होन्ति न च अञ् परिभासा होन्ति न च अम परिक्लेपा होन्ति 15, न च अम परिच्चजना 1 होन्ति तत्थ अप्पसन्ना चेव पसीदन्ति 17 पसन्नानञ्च 18 भीयो भावो होतीति । एतमत्यं भगवा अवोच, तत्वेदं इति बुच्चति- आपा, 1 कतमो च, D.E 237° परिभासा च ह° त्यक्तः Pa. परिच्चज्ज, B. + च त्यक्तः C. 5 अत्तं, 6 एतं M. एव C.E.M.; d, B.D.P.Pa.A. M.; अपारविशेषेषु हस्तलेखेषु । 8 वग्गारामो, B.C.M. (कम्मारामो, सूत्रे ७९.) ; वग्गरामो, P. Pa; वग्गरतो D-E. M.; धंसति द्रष्टव्यं Journ. P. T.S., 1885, p. 4. B. (सूत्रे १९ ). 11 भेत्वान, D.E. Pa. पच्चतिजैव निरये । * योगक्लेमा विसति, 10 सघसामग्ि 12 निरयम्हि (?) १९. निरयहि च P. Pa १९. 13 सामग्गी, P; अन्येषु सर्वेषु ह०. इ° 13 Pa. त्यज्यते न च... Pa. 18 बस्स, P. Pa. Shree Sudharmaswami Gyanbhandar-Umara, Surat 11 भण्डना, D.E.. 17 परसीद 16 परिच्चज्जना, B. होन्ति । 19f, B.M.P.Pa. भिय्यो, www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112