Book Title: Itivuttakam Author(s): Jagdish Kashyap Publisher: Uttam Bhikkhu View full book textPage 9
________________ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स । इतिवृत्तकं १ - एकनिपातो - पाटिभोग-वग्गो ( १. - राग - सुत्तं १।१।१ ) वृत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं - "एकधम्मं । भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? लोभं भिक्खवे ! एकधम्मं पजहथ । अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वच्चति येन लोभेन लुद्धासे सत्ता गच्छन्ति दुग्गतिं । तं लोभं सम्मदय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥ १ ॥ ( २ – - दस - सुतं १।१।२ ) वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - " एक धम्मं भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? दोसं भिक्खवे ! एकधम्मं १. 1 स्कंधः 2 पजहत B. अत्राग्रेच २. 4 द्वेषः दोसो द्वेष दोसन्ति अनत्थम्मे अचरीति आघातो जायतीति १।१।२ ] पाटिभोगो ति पटिभू' A, A [ १ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 112