Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 12
________________ ४ ] इतिवृत्तकं एतमत्थं भगवा अवोच । तत्थेतं इति वुच्चति - यो सब्बं सब्बतो ञत्वा सब्बत्थेसु न रज्जति । स वे* सब्बं परिञ्ञा " सो सब्बदुक्खं 7 उपच्चगा " ति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥७॥ ( ८ - मान- सुतं १|११८ ) वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "मानं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । मानञ्च खो भिक्खवे अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया'ति । एतमत्थं भगवा अवोच— तत्थेतं इति वुच्चति । मानुपेता अयं पजा मानगन्था' भवे 10 रता । मानं अपरिजानन्ता 1 आगन्तारो 12 पुनब्भवं । ये च मानं हत्वान 13 विमुत्ता मानसङखये 14 | ते मानगन्थाभिभून 15 सब्बदुक्खं 16 उपच्चगुन्ति " | अयम्पि अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ८ ॥ [ ११११८ 1 सब्बसत्तेसु, P. Pa. 2 न पुन, B. 3 सज्जति, E, शोधितं रज्जति, D. अट्ठकथा व्याख्यान (ब्यतं, 5 सब्बं, B. C. P. Pa; सब्ब, 4 सवे, M.; सचे, B. C. P. Pa; सब्बे, D.E., एकंसेन) मपि वे -- सपक्षीयं ( स निपातमत्तं ) । M.D.E., D. पुस्तके शोधितं - सब्बं । • परिञा सो B. M. Pa.; परिज्जायो, C; परिज्ञातो, D. E.; A. पुस्तके-सब्बपरिञ्जा' ति सब्बं [ ? ] परिजाननतो यथावुत्तस्स सब्बस्स परिञ्जाभिसमयवसेन परिजाननतो सो हि [ ? ] यथावृत्तो योगावचरो अरियो । 'दुक्खमुप, ° M. ८. 9 ° गन्था, C. D. E. M.; गण्ठा, 10 भावे, B. 11 मानं न परिजानन्ति P. P. a. अगन्थारो C.; अगन्धारो P. Pa; आगन्त्वायो, B. 13 पहत्वान, D. E.; पहन्त्वान, B.; पहन्तान, M.; पहन्तानं, C. Pa. A. ( अट्ठकथा व्याख्यानंपजहित्वा) । 14° संयD.E.,D. पुस्तकेतु शोध्यते- 'संखये, मनसंखये, C. 15° गन्ताभि भुनो, M., गन्धाभिभूनो, C. P. Pa; भुनो च, B. ● क्खन्धाभिभूतो सो D.E. D. पुस्तकेतु शोध्यते- 'भूता, सो—त्यज्यसे । 'दुक्खमुप°, M. 17 उपज्झगा, C. P. Pa 8 उपज्झगा, C. P. Pa. P . Pa.; खन्धा, B. 12 आगन्तारो, D.E.M.; ० 16 O Shree Sudharmaswami Gyanbhandar-Umara, Surat 70 www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112