Book Title: Itihas Ke Aaine Me Navangi Tikakar Abhaydevsuriji Ka Gaccha
Author(s): Bhushan Shah
Publisher: Mission Jainatva Jagaran
View full book text
________________ सुमतिगणिजी की बृहद्वृत्ति के संदर्भ ग्रंथ दिये हैं, उसमें भी 'खरतर बिरुद' की बात नहीं है। देखिये : I. सर्वराजगणिजी लघुवृत्ति- (कथाकोष प्रकरण क. परिशिष्ट पृ. 2) तथा, यैरित्यग्रेतनगाथायां वर्तमानं डमरुकमणिन्यायेन, 'अणहिल्लवाडए' - इत्यस्यामपि गाथायां संबध्यते. यैः श्रीजिनेश्वराचार्यः, अणहिल्लपाटके अणहिल्लपाटकाभिधाने पत्तने मध्य(ध्ये) राजसभं राजसभाया मध्ये- 'पारे मध्येऽग्रेऽन्तः षष्ठ्या वा' (हैम. 3/1/30) इत्यव्ययीभावसमासः. प्रविश्य स्थित्वा। लोकश्चागमश्च तयोरनमतं सम्मतं यत्र एवं यथा भवति, कृत्वा नामाचार्यैः सह विचारं धर्मवादम्. यैः कीदृशैरित्याह-वियाररहिएहि-विचाररहितैरिति विरोधः। अथ च विकाररहितैः निर्विकारैरित्यर्थः। वसतौ निवासोऽवस्थानं साधूनां स्थापितः प्रतिष्ठितः; स्थापितः स्थिरीकृत आत्मा / वसतिव्यवस्थापन चाणहिलपाटकेऽकारि।....(पृ. 2) ___ अमुमेवार्थं पुनः सविशेषमाह-वसहिविहारो जेहिं फुडीकओ गुजरत्ताए।' वसत्या चैत्यगृह-वासनिकारणेन परगृहस्थित्या सह, विहारः समयभाषया भव्यलोकोपकारादिधिया ग्रामनगरादौ विचरणम्, वसतिविहारः। स यैर्भगवद्भिः स्फुटीकृतः।।सिद्धान्तशास्त्रान्तः परिस्फुरन्नपि लघुकर्मणां प्राणिनां पुरेः प्रकटीकृतः। कस्याम् ! गूर्जरत्रायाम्-सप्ततिसहस्रप्रमाणमण्डलमध्ये। (पृ.-5) इसमें निर्विकारी ऐसे आचार्यों के साथ धर्म-वाद अर्थात् विचार-विमर्श करके गुजरात में वसति मार्ग की स्थापना की जाने की ही बात है, खरतर बिरुद की बात नहीं है। इसमें न तो सूराचार्य का उल्लेख है और न ही चैत्यवासिओं की ओर से माया प्रपंच करने की बात है। II.सुमतिगणिजी बृहद्वृत्ति का संदर्भ ग्रंथ (कथाकोष प्रकरण क.परिशिष्ट-पृ.20) ___ततो महाराजेनोक्तम्- ‘सर्वेषां गुरुणां सप्त सप्त गब्दिका रत्नपटीनिर्मिताः, किमित्यस्मद्गुरुणां नीचैरासने उपवेशनम् ! किमस्माकं गब्दिका न सन्ति ?' ततो जिनेश्वरसूरिणोक्तम्-'महाराज! साधूनां गब्दिकोपवेशनं न कल्पते।' राजा - 'किमिति!' श्री जिनेश्वरसूरिः- ‘महाराज! श्रुणु भवति नियतमत्रासंयमः स्याद्विभूषा नृपतिककुद ! एतल्लोकहासश्च भिक्षोः। स्फुटतर इह सङ्गः सातशीलत्वमुच्चैरिति न खलु मुमुक्षोः सङ्गतं गब्दिकादि। इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /102