Book Title: Itihas Ke Aaine Me Navangi Tikakar Abhaydevsuriji Ka Gaccha
Author(s): Bhushan Shah
Publisher: Mission Jainatva Jagaran
View full book text ________________ भृता अम्माकं गुग्यः / नतः सर्वेऽधिकारिणः श्रीकरणप्रभृतयः पटवप यन्ता वदन्ति प्रन्यकमम्माकमेत गुरव इति गुरुनिवेदनं गजप्रत्यक्ष कृर्वन्ति / येन गजाऽमान बहु, मन्यते, अम्माकं कारणन गुरुनपि / गजा च न्यायवादी / नम्मिन प्रस्ताव श्रीजिनश्वरमूरिभिरुत्तम्-'महागन ! कश्चिद्गुरुः श्रीकरणाधिकारिणः, कश्चिन्मत्रिणः, किंबहुना कश्चिपटवानाम् / या नाटिः (?) मा कस्य सम्बन्धिी भवनि ? राज्ञोक्तं माया / 'तर्हि महाराज ! कः कस्याऽपि सम्बन्धी जानो वयं न कम्याऽपि' / नना गज्ञाऽऽज्मसम्बन्धिनो गुग्वः कृताः / ततो राजा भणति-'मपां गुरूणां मप्त सप्त गब्दिका रत्नपीनिमिताः, किमित्यस्मद्गुरूणां नीचरासने उपवेशनं, किमम्माकं गब्दिका न सन्ति ?' / ततो जिनेश्वसरिणा भणिनम्-'महाराज! साधूनां गब्दिकोपवेशनं न युज्यते / यत उक्तम् भवति नियतमेवासंयमः स्याद्विभृषा, नृपतिककुद ! एतल्लोकहासश्च भिक्षोः। स्फुटतर इह सङ्गः सातशीलत्वमुच्चैरिति न खलु मुमुक्षोः सङ्गतं गन्दिकादि। [5] इनि वृत्तार्थः कथितः / राज्ञोक्तम्-'कुत्र यूयं निवसत ?' तैरुक्तम्-'महाराज ! कथं स्थानं विपक्षेषु सत्सु / अहो ऽपुत्रगृहं क र डि हट्टी मध्ये बृहत्तरमस्ति, तत्र वसितव्यम् / ' तत्क्षणादेव लब्धम् / 'युप्माकं भोजनं कथम् ?' तदपि पूर्ववदुर्लभम् / 'यूर्य कति साधवः सन्ति ?'-'महाराज ! अष्टादश' / 'एकहस्तिपिण्डेन सर्वे तृप्ता भविष्यन्ति' / ततो भणितं जिनेश्वरसूरिणा-'महाराज ! राजपिण्डो न कल्पते, साधूनां निषेधः कृतो राजपिण्डस्य' / 'तर्हि मम मानुपेऽग्रे भूते भिक्षाऽपि सुलभा भविष्यति' / ततो वादं कृत्वा विपक्षान् निर्जित्य राज्ञा राजलोकैश्च सह वसतौ प्रविष्टाः / वसतिस्थापना कृता प्रथमं गूर्जर त्रादे शे। 3. द्वितीयदिन चिन्ति विपक्षरुपायद्वयं निरर्थकं जातम् , अन्योऽपि निस्सारणोपायो मन्त्र्यते / पट्टराज्ञीभक्तो राजा विद्यते, सा च यद्भणति तत् करोति / सर्वेऽप्यधिकारिणः स्वगुरु-स्वगुरुवचनेनाम्रकदलीफलद्राक्षादिफलभृतभाजनान्याभरणयुक्तप्रधानवसनादीनि च ढौकनानि गृहीत्वा गता राज्ञीसमीपे / तस्या अग्रे वीतरागस्येच बलिविरचनं चक्रिरे / राज्ञी च तुष्टा प्रयोजनविधानेऽभिमुखीभृता / तस्मिन्नेव प्रस्तावे राज्ञः प्रयोजनमुपस्थितम् / राज्ञीसमीपे ततो ढिल्ली दे श सम्बन्धी पुरुप आदेशकारी राज्ञा तत्र प्रेषितः- इदं प्रयोजनं राज्या निवेदय / देव ! निवेदयामीति भणित्वा शीघ्रं गतः / राजप्रयोजनं निवेदित राज्याः। अनेकेऽधिकारिणो नानाढौकनिकाश्च विलोक्य तेन चिन्तितम्-'ये मम देशादागता आचार्यास्तेषां निस्सारणोपायः संभाव्यते, परं मयाऽपि किञ्चित्तेषां पक्षपोषकं राज्ञः पुरो भणनीयम्' / गतस्तत्र / 'देव ! प्रयोजनं निवेदितं भवताम् , परं देव! बृहत् कौतुकं तत्र गतेन दृष्टम् / कीदृशं भद्र ? / 'राज्ञी अर्हद्रूपा जाता, यथाऽर्हतामग्रे बलिविरचनं क्रियत एवं राज्या अध्यग्रे / राज्ञा चिन्तितम्-'ये मया न्यायवादिनो गुरुत्वेनाऽङ्गीकृताः, अद्यापि तेषां पृष्ठिं न मुञ्चन्ति' / राज्ञा भणितः सोऽपि पुरुषः-'शीघ्रं गच्छ राज्ञीपार्श्व', गत्वा भणनीयम्-राजा भाणयति राज्ञी 'यद्दत्तं भवत्या अने तन्मध्यादेकमपि पूगीफलं यदि लास्यसि तदा न त्वं मम नाऽहं तव' इति श्रुखा भीता राज्ञी, भणितं च 'भो ! यद् येनाऽऽनीत तत्तेन स्वगृहे नेतव्यम् ; मम नास्ति प्रयोजनम्' / सोऽप्युपायो निरर्थको जज्ञे / 4. चतुर्थ उपायश्चिन्तितः यदि राजा देशान्तरीयमुनीन्द्रान् बहु मंस्यते तदा सर्वाणि देवसदनानि शून्यानि मुक्त्वा देशान्तरेषु गमिष्यामो वयम् / केनापि' राज्ञो निवेदितम् / राज्ञाऽभाणि 'यदि तेभ्यो न रोचते तदा गच्छन्तु' / देव___ * एतचिह्नान्तर्गतो वाक्यविन्यासो नास्ति प० / 1 प्र० परं वयं न कस्यापि सम्बन्धिनः५ 2 'आचार्याणां' / 3 'तद्देयम्' / 4 जिनेश्वरेणोक्तं राजपिण्डो न कल्पते / 5 'चिन्तितः' / 6 'लात्वा'। * तारकान्तर्गतः पाठो नास्ति प्र०। 7-7 'बलिदौकनेनेति' इत्येव पदम् / 8 'समीपे' / 9 'पूगीफलं न ग्राह्यं यदि'। 10 देशान्तरादागतान् मुनीन् मस्यते / 11 नास्ति प्र० 'केनापि' / 12 'राज्ञोक्तं गच्छन्तु' इत्येव प्र० / / इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /112 )
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177