________________ भृता अम्माकं गुग्यः / नतः सर्वेऽधिकारिणः श्रीकरणप्रभृतयः पटवप यन्ता वदन्ति प्रन्यकमम्माकमेत गुरव इति गुरुनिवेदनं गजप्रत्यक्ष कृर्वन्ति / येन गजाऽमान बहु, मन्यते, अम्माकं कारणन गुरुनपि / गजा च न्यायवादी / नम्मिन प्रस्ताव श्रीजिनश्वरमूरिभिरुत्तम्-'महागन ! कश्चिद्गुरुः श्रीकरणाधिकारिणः, कश्चिन्मत्रिणः, किंबहुना कश्चिपटवानाम् / या नाटिः (?) मा कस्य सम्बन्धिी भवनि ? राज्ञोक्तं माया / 'तर्हि महाराज ! कः कस्याऽपि सम्बन्धी जानो वयं न कम्याऽपि' / नना गज्ञाऽऽज्मसम्बन्धिनो गुग्वः कृताः / ततो राजा भणति-'मपां गुरूणां मप्त सप्त गब्दिका रत्नपीनिमिताः, किमित्यस्मद्गुरूणां नीचरासने उपवेशनं, किमम्माकं गब्दिका न सन्ति ?' / ततो जिनेश्वसरिणा भणिनम्-'महाराज! साधूनां गब्दिकोपवेशनं न युज्यते / यत उक्तम् भवति नियतमेवासंयमः स्याद्विभृषा, नृपतिककुद ! एतल्लोकहासश्च भिक्षोः। स्फुटतर इह सङ्गः सातशीलत्वमुच्चैरिति न खलु मुमुक्षोः सङ्गतं गन्दिकादि। [5] इनि वृत्तार्थः कथितः / राज्ञोक्तम्-'कुत्र यूयं निवसत ?' तैरुक्तम्-'महाराज ! कथं स्थानं विपक्षेषु सत्सु / अहो ऽपुत्रगृहं क र डि हट्टी मध्ये बृहत्तरमस्ति, तत्र वसितव्यम् / ' तत्क्षणादेव लब्धम् / 'युप्माकं भोजनं कथम् ?' तदपि पूर्ववदुर्लभम् / 'यूर्य कति साधवः सन्ति ?'-'महाराज ! अष्टादश' / 'एकहस्तिपिण्डेन सर्वे तृप्ता भविष्यन्ति' / ततो भणितं जिनेश्वरसूरिणा-'महाराज ! राजपिण्डो न कल्पते, साधूनां निषेधः कृतो राजपिण्डस्य' / 'तर्हि मम मानुपेऽग्रे भूते भिक्षाऽपि सुलभा भविष्यति' / ततो वादं कृत्वा विपक्षान् निर्जित्य राज्ञा राजलोकैश्च सह वसतौ प्रविष्टाः / वसतिस्थापना कृता प्रथमं गूर्जर त्रादे शे। 3. द्वितीयदिन चिन्ति विपक्षरुपायद्वयं निरर्थकं जातम् , अन्योऽपि निस्सारणोपायो मन्त्र्यते / पट्टराज्ञीभक्तो राजा विद्यते, सा च यद्भणति तत् करोति / सर्वेऽप्यधिकारिणः स्वगुरु-स्वगुरुवचनेनाम्रकदलीफलद्राक्षादिफलभृतभाजनान्याभरणयुक्तप्रधानवसनादीनि च ढौकनानि गृहीत्वा गता राज्ञीसमीपे / तस्या अग्रे वीतरागस्येच बलिविरचनं चक्रिरे / राज्ञी च तुष्टा प्रयोजनविधानेऽभिमुखीभृता / तस्मिन्नेव प्रस्तावे राज्ञः प्रयोजनमुपस्थितम् / राज्ञीसमीपे ततो ढिल्ली दे श सम्बन्धी पुरुप आदेशकारी राज्ञा तत्र प्रेषितः- इदं प्रयोजनं राज्या निवेदय / देव ! निवेदयामीति भणित्वा शीघ्रं गतः / राजप्रयोजनं निवेदित राज्याः। अनेकेऽधिकारिणो नानाढौकनिकाश्च विलोक्य तेन चिन्तितम्-'ये मम देशादागता आचार्यास्तेषां निस्सारणोपायः संभाव्यते, परं मयाऽपि किञ्चित्तेषां पक्षपोषकं राज्ञः पुरो भणनीयम्' / गतस्तत्र / 'देव ! प्रयोजनं निवेदितं भवताम् , परं देव! बृहत् कौतुकं तत्र गतेन दृष्टम् / कीदृशं भद्र ? / 'राज्ञी अर्हद्रूपा जाता, यथाऽर्हतामग्रे बलिविरचनं क्रियत एवं राज्या अध्यग्रे / राज्ञा चिन्तितम्-'ये मया न्यायवादिनो गुरुत्वेनाऽङ्गीकृताः, अद्यापि तेषां पृष्ठिं न मुञ्चन्ति' / राज्ञा भणितः सोऽपि पुरुषः-'शीघ्रं गच्छ राज्ञीपार्श्व', गत्वा भणनीयम्-राजा भाणयति राज्ञी 'यद्दत्तं भवत्या अने तन्मध्यादेकमपि पूगीफलं यदि लास्यसि तदा न त्वं मम नाऽहं तव' इति श्रुखा भीता राज्ञी, भणितं च 'भो ! यद् येनाऽऽनीत तत्तेन स्वगृहे नेतव्यम् ; मम नास्ति प्रयोजनम्' / सोऽप्युपायो निरर्थको जज्ञे / 4. चतुर्थ उपायश्चिन्तितः यदि राजा देशान्तरीयमुनीन्द्रान् बहु मंस्यते तदा सर्वाणि देवसदनानि शून्यानि मुक्त्वा देशान्तरेषु गमिष्यामो वयम् / केनापि' राज्ञो निवेदितम् / राज्ञाऽभाणि 'यदि तेभ्यो न रोचते तदा गच्छन्तु' / देव___ * एतचिह्नान्तर्गतो वाक्यविन्यासो नास्ति प० / 1 प्र० परं वयं न कस्यापि सम्बन्धिनः५ 2 'आचार्याणां' / 3 'तद्देयम्' / 4 जिनेश्वरेणोक्तं राजपिण्डो न कल्पते / 5 'चिन्तितः' / 6 'लात्वा'। * तारकान्तर्गतः पाठो नास्ति प्र०। 7-7 'बलिदौकनेनेति' इत्येव पदम् / 8 'समीपे' / 9 'पूगीफलं न ग्राह्यं यदि'। 10 देशान्तरादागतान् मुनीन् मस्यते / 11 नास्ति प्र० 'केनापि' / 12 'राज्ञोक्तं गच्छन्तु' इत्येव प्र० / / इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /112 )